________________
एकश्चौरायते प्रायः शंगकयते धूर्तवत् द्वयम् यो रक्षन्ति विश्वासं वृन्दं नरवरायते जिन प्रत्येक बुद्धादि दृष्टान्तान्नैकतां श्रयेत् न चर्मचक्षुषां युक्तं स्पर्द्धितुं श्रनद्रष्टिभिः चातुगतिक संसारे भ्राम्यतां सर्वजन्मिनाम् पुण्य पाप सहायत्वान्नैकत्वं घटतेऽथवा संश्राकुलेश्या विकथा श्चर्चिका इव चापलम् यस्यान्तर्धाम कुर्वन्ति स एकाकी कथं भवेत्
शाकिनी वदविरति संज्ञा नाटयप्रिया सदा ग्रासाय यतते यस्य स एकाकी कथं भवेत् पंचाग्निवदसन्तुष्टं यस्येन्द्रिय कुटुम्बकम् देहं दहत्यसन्देहं स एकाकी कथं भवेत्
दायादा इव दुर्दान्ताः कषायाः क्षणमप्यहो यद्विग्रहं न मुञ्चन्ति कथं तस्यैकता सुखम् ? स्वमनोवाक्तनूत्थानाः कुव्यापाराः कुपुत्रवत् भ्रंशाय यस्य भवन्ति कथं तस्यैकता सुखम्
यस्य प्रमाद मिथ्यात्व रागाद्याच्छलवीक्षिणः कुप्रातिवेश्मिकायन्ते कथं तस्यैकता सुखम् य एभिरुज्झितः सम्यक्, सजनेऽपि स एककः जनाss पूर्णेsपि नगरे यथा वैदेशिकः पुमान्
एभिस्तु सहितो योगी मुधैकाकित्वमश्रुते aण्टुः शठश्चरचौरः किमु भ्राम्यति नैककः क्षीरं क्षीरं मीरं मीरं दीपो दीपं सुधा सुधाम् यथा संगत्य लभते तथैकत्वं मुनिर्मुनिम् पुण्यपापक्षुयान्मुक्ते केवले परमात्मनि अनाहार तया नित्यं सत्यमैक्यं प्रतिष्ठितम् यद्वा श्रुतेऽत्र नाऽनुज्ञा निषेधो वाऽस्ति सर्वथा सम्यगाय व्ययौ ज्ञात्वा यतन्ते यति सत्तमाः
300
--···-%"
||24||
1125 ||
1126 ||
1127 ||
||28||
||29 ||
1130 ||
||31||
1132 ||
1133 ||
1134 ||
1135 ||
113611
1137 ||