SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पण्हगम्भं पंच परमिट्टिथवणं 1) रेहाहिं को ततिहिं ? को विणयरसजुओ ? सम्मओ वेइ चक्कं, किंरूवं? मंतबीअं किमिह सिवकए ? निक्खि (क्कि) वो को ? सुह किं ? पूअत्थंवा पयं किं ? भणह पडकए केरिसं ? किं निमित्तं ? किं सिद्धंतस्स आई ? सयलसुहकरं किपयंतं ? झायए ॥1॥ णमो अरिहंताणं (शृंखलाजाति स्त्रिर्गतकं स्रग्धरा वृत्तम्) वृत्ति : रेरवाभिः तिसृभिः णं इति प्राकृतत्वादलोपः । नमतीति नमो अच् इत्यनेनाच् विनितो नमो नन्ता भवति । सम्मदो हर्षो श्रूते, तस्य संबोधनं हे मोद ! अरा अस्य सन्ती-अरि चक्रम् ! मन्त्रबीजं अहँ अकारं विनाऽपि हैं इत्यपि भवति ! निष्कृतो (पो) हन्ता । सुखंत्राणं । पूजार्थं नमः पदम् पटस्य कारणमर्ह योग्यं वदन्ति । अ (आ) गमस्य आदिः णमो अरिहंताणं इति ॥1॥ (2) किं रुवं अडविंदं हवइ ? दुहयरी का ? हरो आह सत्ता सेवित्ता के च सिद्धा ? किमु भणिय जिणो संपवजेइ दिक्खं ? अत्थीणं वेइ खुद्दो किमु? भणइ ससी केरिसं कामिचित्तं अंतद्धाणं अणंतं किमिह ? विजयए मंगलं किं च बीअं ? णमो सिद्धाणं (स्त्रगधरा पंच कृत्वो गतिः) वृत्तिः : आद्य (ढय) वृन्दं न मुष्णातीत्येवंशीलं नमो सिद्धाणं च तृप्तं भवति। दुःखकरी न मा अलक्ष्मीः नञसमासार्थो न शब्दोऽस्ति, तेन समासः । उः शिवस्तस्य संबोधनं हे ओ ? प्राक् सन्धौ नमो सिद्धाणं इति । सिद्धानामासां पालयित्वा सिद्धाभवन्ति । नमो सिद्धाणं इति भणित्वा जिनो दीक्षां प्रतिपद्यते। क्षुद्रः कृपणः न इति भणति माश्चन्द्रः प्राकृते संबोधने मो इति । सह इना कामेन वर्तते यत् तत् सत् क्लीबत्वाद् हस्वः । अन्तर्धाण मिति पदमन्तं विनाध्धाणमिति द्धा । द्वितीयं मंगलं न(ण) मो सिद्धाणं इति विजयते ॥2॥ (3)पावाणं के ? जिणाणं किमुकरिअ सुही कं मुणी ? माण मोहा, कि रुवा णाई णंता ? विउल धणभरो वड्डए केरिसाणं विज्जा विन्नाणभागी हवइ सुनिरणो केरिसो ? केसिं किं वा थंभेइ नीरमाई ? पयमणहमहं झायए तं मणेणं ॥3॥ स्त्रग्धरा णमो आयरियाणं । (चतुः कृत्वो गतिः) -287
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy