________________
14211
143॥
144।।
145॥
146॥
||47||
॥48॥
जं संठाणं तु इहं भवं चयंतस्स चरम समयम्मि
आसीअ पणस घणं तं संठाणं तहिं तस्स दीहं वा हस्संवा जं चरमभवे हविज संठाणं ततो तिभागहीणा सिद्धाणोगाहणा भणिआ
तित्रिसया तितीसा धणु त्ति भागो अ होइ बोधव्वो
एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ चत्तारि य रयणीओ रयणितिभागणिआ य बोधव्वा एसा खलु सिध्धाणं मज्झिमओगाहणा भणिआ
एगा य होइ रयणी अट्टेव य अंगुलाइ साहीआ एसा खलु सिद्धाणं जहन्न ओगाहणा भणिआ ओगाहणाइसिद्धा भवत्तिभागेण हंत्ति परिहीणा संठाणमणित्यंत्थं जरा मरण विप्पमुक्काणं ___ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खय विमुक्का
अन्नुत्र समोगाढापुठ्ठा सब्वे अ लोगंते फुसइअणंते सिद्धे सव्वपएसेहि नियमसो सिद्धो तेऽवि असंखिजगुणा देसपएसेहिं जे पुट्ठा
असरीरा जीवघणा उवउत्ता दंसणे अ नाणे अ सागारमणागारं लकखणमेअंतु सिद्धाणं केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे पासंति सव्वओ खलु केवलदिट्ठीहि ऽणंताहिं
नाणम्मि दंसणम्मिअ इत्तो एगयरयम्मि उवउत्ता
सव्वस्स केवलिस्स जुगवं दो नत्थि उवओगा नवि अत्थि माणुसाणं तं सुक्खं नेव सव्व देवाणं जं सिद्धाणं सुकखं अव्वाबाहं उवगयाणं । __ सुरगण सुहं समत्तं सव्वद्धा पिंडिअं अणंतगुणं
नय पावइ मुत्तिसुहंऽणताहि वि वग्गवग्गूहिं सिद्धस्स सुहो रासी सव्वद्धा पिंडिओ जइ ट्रविज्ञा सोडणंतवग्गभइओ सव्वागासे न माइजा । जहनाम कोइ मिच्छो नगरगुणे बहु विहे विआणतो न चएइ परिकहेउं उवमाइ तहिं असंतीए
1149॥
150॥
151॥
15211
153॥
154॥
155॥
156॥
-261