________________
कर्मप्रकृति देवगई ओहिसमा, नवरिं उज्जोयवेयगो ताहे । आहार जाय अइचिर-संजममणुपालिऊणंते ३१ सेसाणं चक्खुसमं, तंमि व अन्नमिव भवे अचिरा। तजोगा बहुगीओ, पवेययंतस्स ता ताओ॥३२॥
उदयप्रकरणम् समाप्तम्
सत्ताप्रकरण मूलुत्तरपगइयं, चउब्विहं संतकम्ममवि नेयं । धुवमडुवणाईयं, अट्ठण्हं मूलपगईणं ॥१॥ दिट्ठिदुगाउगछग्गति, तणुचोदसगं चतित्थगरमुच्चं दुविहं पढमकसाया, होति चउद्धा तिहा सेसा ॥२॥ छउमत्थंता चउदस, दुचरमसमयंमि अत्थिदो निदा बद्धाणि ताव आऊणि, वेइयाइं ति जा कसिणं ॥३॥ तिसु मिच्छत्तं नियमा, अट्ठसु ठाणेसु होइ भइयव्वं । आसाणे सम्मत्तं, नियमा दससु भजं ॥ ४ ॥ बिइयतईएसुमिस्सं,नियमाठाणनवगम्मि भयणिज्जं संजोयणा उ नियमा, दुसु पंचसु होइ भझ्यव्वं ॥५॥ खवगानियट्टिअद्धा,संखिजाहोंति अट्ठवि कसाया। निरयतिरियतेरसगं, निदानिदातिगेणुवार ॥६॥