________________
उदीरणाकरण
-
कक्खडगुरुसंघयणात्थी-पुमसंठाणतिरियनामाणं। पंचिदिओ तिरिक्खो, अट्ठमवासेठ्ठवासाओ॥६३॥ मणुओरालियवजरिसहाण, मणुआतिपल्लपजत्तो। नियगठिई उक्कोसो, पजत्तो आउगाणं पि॥६४॥ हस्सटिइ पजत्ता, तन्नामा विगलजाइसुहमाणं । थावरनिगोयएगिंदिया-णमवि बायरो नवरिं ६५ आहारतणू पजत्तगो य, चउरंसमउयलहुगाणं । पत्तेयखगइपरपाया-हारतणूण य विसुद्धो॥६६॥ उत्तरवेउगविजई, उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया, तइए समएणुपुव्वीणं॥६७॥ जोगंते सेसाणं, सुभाणमियरासि चउसु वि गईसु। पजत्तु-कडमिच्छस्सोहीण-मणोहिलद्धिस्स ॥६८॥ सुयकेवलिणो मइसुय-अचक्खुचक्खूणुदीरणा
मंदा। विपुलपरमोहिगाणं,मणणाणोहीदुगस्सावि॥६९॥ खवगायविग्घकेवल, संजलणाणं च नोकसायाणं । सयसयउदीरणंते, निद्दापयलाणमुवसंते ॥७॥ निहानिदाईणं, पमत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ, सगखवणोदीरणा चरमे॥७१॥