________________
कर्मप्रकृति
धुव संकम अजहन्नो, णुक्कोसो तासि वा विवजितु । आवरणनवगविग्धं, ओरालियसत्तगं चेव ॥७२॥ साइयमाइ चउद्धा, सेसविगप्पा य सेसगाणं च । सव्वविगप्पा नेया, साई अधुवा पएसम्मि॥७३॥ जो बायरतसकालेणूणं, कम्मट्टिइं तु पुढवीए । बायरपजत्तापजत्तग-दीहेयरद्धासु ॥४॥ जोगकसाउकोसो, बहुसो निचमवि आउबंधं च । जोगजहण्णेणुवरिल्ल, ठिइनिसेगं बहुं किच्चा ॥७५ बायरतसेसु तकाल-मेवमंते य सत्तमखिईए । सब्बलहुं पजत्तो, जोगकसायाहिओबहुसो॥७६॥ जोगजवमज्झउवरिं, मुहुत्तमच्छित्तु जीवियवसाणे । तिचरिमदुचरिमसमए पूरित्तु कसायउकस्सं ॥७७ जोगुकोसं चरिमदुचरिमे,समए य चरिमसमयम्मि। संपुण्णगुणियकम्मो, पगयं तेणेह सामित्ते ॥७८॥ तत्तो उब्वट्टित्ता, आवलिगासमय तब्भवत्थस्स । आवरणविग्धचोदस-गोरालियसत्त उक्कोसो ॥७९ कम्मचउक्के असुभाण-बज्झमाणीण सुहुमरागते । संछोभणमि नियगे, चउवीसाए नियट्टिस्स ॥८॥