________________
बंधनकरण
-
-
-
-
-
--
-
ठाणाणि चउट्ठाणा, संखेजगुणाणि उवरिमे एवं । तिहाणे बिट्ठाणे सुभाणि एगंतमीसाणि ॥९७॥ उवरि मिस्साणि जहन्नगो, सुभाणं तओ
विसेसहिओ। होइ असुभाण जहण्णो, संखेजगुणाणि ठाणाणि॥ बिठाणे जवमज्झा, हेट्ठा एगंतमीसगाणुवरि । एवं ति चउट्ठाणे, जवमझाओ य डायठिई ॥१९॥ अंतो कोडाकोडी,सुभबिट्ठाण जवमज्झओ उवरि। एगंतगा विसिट्ठा, सुभजिट्ठा डायठिइजेट्ठ॥१००॥ संखेजगुणा जीवा, कमसो एएसु दुविहपगईणं । असुभाणं तिट्ठाणे, सव्वुरि विसेसओ अहिया ॥ एवं बंधणकरणे, परूविए सह हि बंधसयगेणं । बंधविहाणाहिगमो,सुहमभिगंतुं लहुँ होइ ॥१०१॥
समाप्तम्
संक्रमणकरण सो संकमो तिवुच्चइ, जंबंधणपरिणओपओगेणं । पगयंतरत्थदलियं, परिणमइ तयणुभावे जं ॥१॥