________________
५६ ]
मुनिश्रीवीरशेखरयिजयरचितं सत्ताविहाणं तत्थ
सासाणे सासाणा, मीसे मीमा तहा अणाहारे । मिच्छा सासणसम्मा, सहजोगअजोगिणो सिद्धा ॥५४॥(ही) मोहम्सुवसंतंता, सामी संतम्स खीणमोहंता । घाईण अजोगंता-ऽण्णेसिमसंतस्स सञ्चहिं सेसा ॥१२॥ (गीतिः) घाईणं ओघव्य ति-णरदुपणिदितमतिमणवयणेसु । कायोरालियसंजम-ऽहखायसुक्कमवियेसु आहारे ।।१३।।(गीतिः) सव्वे वि अघाईणं, दुमणवयणणाण च उगमण्णीसु। दंसणतिगे य सव्वे, सत्तण्होघव्व मोहम्स । १४॥ सव्वे वि अघाईणं, चउण्ड ओरालमीसकम्मेसु । मिच्छो सामण मम्मा, च रह घाईण विण्णेया ।।१५।। अट्टण्होघव्व भवे, अवेअअकसायसम्मखइएसु । केवलदुगे सजोगिअ-जोगी णेया अघाईणं । १६॥ घाईण मिच्छसासण-सम्मत्ती होइरे अणाहारे । सेसाण सिद्धवज्जा, अण्णह अट्टण्ह सव्वे वि ॥१७॥ अट्ठण्ह वि कम्माणं, सत्ता णेया अणाइधुवअधुवा । साइधुवाऽत्थि असत्ता, अट्ठण्होघव्व अणयणे सत्ता ॥१८॥(गी० चउहा दुअणाणाजय-मिच्छेसु अभविये अणाइधुवा । भविये अणाइअधुवा, सेमासुसाइअधुवाऽस्थि ।।१६।। साइधुवाऽत्थि असत्ता, अवेअअकसायकेवलदुगेसु। सम्मत्तखाइएसु, सप्पाउग्गाण पयडीणं ॥२०॥