________________
मुमिश्रीवीरशेखरविजयरचित सत्ताविहाणं तत्व
तेसिं उत्तरपयडी, कमसो पंच णव दोण्णि अडवीसं। (ही.भ.) चउरो तिजुअमयं दो, पणऽस्थि सव्वा-ऽडवण्णसयं ॥३॥ महसुअऽवहिमणकेवल-गाणावरणं ति पंचहा पढमं । णयरेयरोहिकेवल-दंसणआवरणगं णेयं ॥४॥ (ही.भा.) णिद्दा णिहाणिद्दा, पयला पयलपयला य थीणद्धी । एवं नवहा बीअं, सायमसायं दुहा तइ ॥५॥ (ही.भा.) होएज्ज मोहणीयं, दुविहं दंसण चरित्तमेाओ । दंसणमोहो तिविहो, सम्मं मीसं च मिच्छत्तं ।।६।। (ही.भा.) दुविहो चरित्तमोहो, सोलकसायणवणोकसायेहिं । तहि कोहमाणमाया-लोहक्खा चउविहकसाया ७ । (ही.भा.) चउहा पत्तेगमणअ-पच्चक्खाणियरसंजलणभेआ। (गीतिः) हुन्ति णवणोकसाया, हस्सरई अरइसोगभयकुच्छा ॥८॥ (ही.भा.) थीपुरिसणपुमवेआ, इह होइ चउत्थमट्ठवीसविहं । गरयतिरिणरसुराउग-भेएहिं पंचमं चउहा ॥६॥ (ही.भा.) गइजाइतणुउवंगा, बंधणसंघायणाणि संघयणं । संठाणवण्णगंधरसफासअणुपुग्विविहयगई ॥१०॥ (ही.भा.) पिंडपयडित्ति चउदस, तह अगुरुलहूवघायपरघाया । उस्सासआयवुज्जोअनिमिणतित्थमड पत्तेया ॥११॥ (ही.भा.) तसबायरपज्जत्तं, पत्तेअथिरं सुहं च सुभगं च । सुस्सरआइज्जाणि य, जसकित्ती होइ तसदसगं ॥१२॥