________________
हीरसौभाग्यभाष्यम् ] सत्ताविहाणं तत्थ मूल पयडिमत्ता [ २६ दुअणाणा-ऽजयमिच्छाणणाइगंता अणाइसंता य । माइमपज्जासाणा, तहआ हीणपरियट्टो ॥७६॥ (ही.भा.) देसूणपुचकोडी, अहखायस्स हवए भवत्थस्स । एमा गुरुकायठिई, छ उमत्थस्स उ मुहुत्तंतो ॥७७॥ (ही.भा.) णीलाइचउण्ह कमा, अयरा दस तिण्ण दोणि अट्ठार । भवियस्स-ऽणाइसंता, अणाइणंता अभवियस्स ॥७८॥ (ही.भा.) सम्माणाहाराणं, साइअणंता य माइसंता य । सम्मस्सुदहिछमट्टी,अहियाऽण्णस्स समया तिण्णि ॥७॥(ही.भा.) सम्मस्स भवत्थस्स उ, तह छउमत्थस्स साइसंता च । एवमणाहारे पर-मन्तमुहुत्तं गुरू भवत्थस्स।।८०॥(गीतिः)(ही.मा.) सासायणस्स णेया, आवलिआओ छ जेट्टकाठिई। आहारगस्स हवए, अंगुलभागो असंखयमो ॥८१॥ (ही.मा.) केइ उण बिति हवए, संखसहस्सरिसा समत्ताणं । घेइंदियतेइंदिय-चउइंदियवायरऽग्गीणं ॥८२॥ (ही.मा.) दो सागरा सहस्मा, समत्ततसचक्खुदंसणाण भवे । सत्तरह सत्त अयरा, होइ कमा नीलकाऊणं ॥३॥ (ही.मा.) काठिई णायव्वा, जहण्णगा दससहस्सवासाणि । णिरयपढमणिरयाणं, देवभवणवंतराणं च ॥८४॥ (ही.भा.) दुइआइगणिरयाणं, सा पढमाइणिरयाण जा जेट्ठा । खुड्डमवो तिरियतिरिय-पणिदिमणुयतदपज्जाणं ॥५॥ (ही.भा.)