________________
२० ] मुनिश्री वीरशेखर विजयरचित ] मूलपयडिस तामूलगाथा
हाणि अवट्ठाणा, गुरूणि दोणि वि समाणि णेयाणि । तुल्लाणि दो लहूणि वि, एमेव भवे छतीसाए || १८६ ॥ बडीए णेयाई, अहिगारे पंचमे दुआराई | तेरस संतपयं तह, सामी कालंतराई च ॥ १८७॥ भंगविचयो य भागो, परिमाणं खेत्तफोसणाउ तहा । कालो अंतरभावा. अप्पाबहुगं जहाकमसो ॥ १८८॥ संखेज्जभागहाणी, अवटुआ तह कमाऽत्थि वड्डीए । भूगारे जहविहिअं, अप्पयगडबडिआ सत्ता ॥ १८९ ॥
॥ इति सत्ताविधानग्रन्थे मूल प्रकृतिसत्ता समाप्ता ॥ इति
मुनिश्री वीरशेखर विजयरचितं zanâgrói
( सत्ताविधानं )
तत्थ
मूलपयडिसत्ता
(मूलप्रकृतिसत्ता) समाता