________________
१६] मुनिश्रीवीरशेखर विजयरचितं [ मूलपयडिसत्तामूलगाया णेया अणंतमागो, सगचउठाणाण संतकम्मेवं । कायउरलदुगकम्मअ- चक्खुभवाहारइयरेसु ॥१४६।। सप्पाउग्गाण दुणर- मणपज्जवसंजमेसु संखंसो । गयवेए अकसाये, अहखाये सत्तठाणस्स ॥१४७॥ संखंसो संखंसा, चउठाणस्सऽस्थि केवलदुगे णो।
या असंखभागो, सप्पाउग्गाण सेसासु ॥१४॥ संखाऽस्थि संतकम्मा, सगचउठाणाण एवमखिलासु । लोगासंबंसे सग-ठाणस्सेवं छतीसाए ॥१४९।। चउठाणस्स हवेज्जा, केवलिखेत्तम्मि संतकम्मा उ । तिमणवयुरलदुगेसु, आहारे जगअसंखंसे ॥१५॥ गेया लोगासंखिय-भागेसु अहव सवलोगम्मि । कम्माणाहारेसु, ओघव हवेज्ज सेसासु ॥१५१।। लोगासंखियभागो, सगठाणस्सऽस्थि संतकम्मेहिं । फसिमो एवं सव्वह, चउठाणस्स य सयललोगो।।१५२॥ लोगासंखियभागो, तिमणवयउरलदुगेसु आहारे । चउठाणस्स फरिसिओ, हवेज्ज अण्णह अखिललोगो ॥१५३॥ कालो भिन्नमुहुत्तं, दुविहो सत्तण्ह संतकम्माणं । एवं सव्वासु णवरि, लहू खणो बारजोगेसु॥१५॥ सव्वद्धा चउठाण-स्सेवं सत्रह परं उरलमीसे । कम्मे घाइअसंत-व्व दुहिगजीवव्व-ऽणाहारे ॥१५॥ (गीतिः)
-