________________
६] मुनिश्रीवीरशेखर विजयरचितं [ मूलपडिसत्तामूलगाथा अट्टण्ह संतकम्मा, असंतकम्मा हवेज्ज नियमाओ। अट्ठण्ह संतकम्मा, अपज्जणरवि उवमीसेसु ॥४६॥ आहारदुगे छए, परिहारे सुहमउवसमेसु तहा । सासायणमीसेसु, भजणीआ खलु मुणेयव्वा ॥४७॥ गयवेए अकसाये, अहखायेऽस्थि णियमा अघाईणं । (गीतिः) अधुवाऽण्णेसिं केवल-दुगे चउण्ह णियमाऽण्णहऽढण्हं ।।४८॥ णियमा असंतकम्मा, अवेअअकसायसम्मखइएसु । तहऽणाहारेऽ?ण्हं, केवलजुगले अघाईणं ॥४९॥ तिमणयदुपणिदियतस-तिमणवयणकायउरलजोगेसु । संजमअहखायेसु, सुकावियेसु आहारे ॥५०॥ णियमा घाईण उरल-मीसे कम्मे हवन्ति भजणीआ । दुमणवयणचउणाणति-दसणसण्णीसु मोहस्स ॥५१॥ अट्ठण्ह संतकम्मा, अणंतभागा हवेज्ज अबसेसा । सव्वह असंतकम्मा, एवं णेया अणाहारे ॥५२॥ णरदुपणिंदितमतिमण-वयसुक्कासु हविरे असंखंसा । घाईण संतकम्मा, अघाइचउगस्स णो भागो ॥५३॥ घाईणं संखंसा, अस्थि दुणरसंजमेसु णण्णेसिं । मोहस्स संखभागा, मणणाणे णत्थि सेसाणं ॥५४॥ दुमणवयणजोगेम, तहा तिणाणोहिचक्खुसण्णीसु । मोहस्स असंखंसा, हवेज भागो ण सत्तण्डं ॥५५॥