SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६२] मुनिश्रीवीरशेखरविजयरचितं सत्ताविहाणं तस्थ सव्वद्धा चउठाण-म्सेवं सत्रह परं उरलमीसे । कम्मे पाइअसंत-व्व दुहिगजीवव्व-ऽणाहारे ॥१५॥ सगठाणस्स उ समयो, लहुमंतरमत्थि संतकम्माणं । छम्मासा होइ गुरु, चउठाणस्संतरं णस्थि ॥१५६॥ सव्वासु लहु समयो, सगठाणस्सऽस्थि संतकम्माणं । जेट्ठ वासपुहुत्तं, माणुस्मी-तुरिअणाणेसु ॥१५७।। ओहिदुगे बोद्धव्वं, वासपुहुत्तमहवा अहियवासो । छम्मासा सेसासु, बत्तीसाए मुणेयव्यं ॥१५८।। तीसु खणो चउठाणम्म लहुमुरल मीसकम्मणेसु गुरु । बासपुहुत्तं मासा, छ अणाहारे ण से मासु ।।१५९।। भावेणोदहएणं, सगचउठाणाण अस्थि सत्तेवं । सगन उठाणाण कमा, छत्तीसाअ गुणतीसाए ।।१६०॥ थोवाऽस्थि संतकम्मा, सगठाणस्स खलु ताउ संखगुणा । चउठाणस्सऽस्थि तओ, अडठाणस्स य अगंतगुणा ।। १६१॥ मणुयदुपणिदियतसति मणवयसुक्कासु सम्मखइएसु। सगच उघड ठाणाणं, कमाऽप्पसंखिय असंखगुणा ॥१३२॥ दुमणुरूतसं जमेसु, गरव्य परमत्थि अट्टठाणस्म । संखगुणोधव्य भवे, कायुरलभवीसु आहारे ॥१६३॥ सगठाणस खलु दुमण-वयणतिणाणोहिचक्खुमणासु। थोबा ताओ गेया, असंखियगुणाऽहठाणस्स ॥१६४॥
SR No.022677
Book TitleMulpayadisatta
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy