________________
मूलग्रन्यकृद् वृत्तिग्रन्थकृत्सम्पादकश्च
प्रवचनकौशल्याधार-सिद्धान्तमहोदधि-सुविशालगच्छाधिपतिपरमशासनप्रभावक-कर्मसाहित्यनिष्णात-परमपूज्य-स्वर्गताऽऽचार्यदेवेशश्रीमद्विजयप्रेमसूरीश्वरविनीताऽन्तेवासिनिःस्पृहशिरोमणि-गीतार्थमूर्धन्य-परम-पूज्या-ऽऽ
चार्यदेव-श्रीमद्विजयहीरसूरीश्वरशिष्य ___गणिवर्यश्रीललितशेखरविजयशिष्य. गणिवर्यश्रीराजशेखरविजय
शिष्यः
गणिवर्यश्रीवीरशेखरविजय: