________________
२ ] मुनिश्रीवीरशेखरविजयनिर्मिता [ मङ्गलादि
एतर्हि शिष्टजनसमयपरिपालनाय प्रारम्भेऽभीष्टदेवतास्तुत्यादिरूपमङ्गलादि चतुष्कमूचिका पथ्यायाँ निबध्नाति ग्रन्थकार:
खविअभवठिइसिरिमुहरि
पासं पणमिअ हियस्थमत्तसुथा। वोच्छं भवठिहमोहे, गहई दियकायवेभसण्णीसु।।१। (गीनिः)
(प्रे०) "खविअ." इत्यादि, 'क्षपितभवस्थितिश्री. मुहरिपाव' मुहरो-मुहरिसंज्ञके तीर्थे स्थितः पाश्च: त्रयो. विंशतितमो जिनेश्वरो मुहरिपार्श्व:, श्रिया=निखिलत्रिलोकी. जनानां चित्तचमत्कारोत्पादिन्या हादयप्रह्लदकारिण्या परमाहन्त्यमहाप्रभावप्रकटकारिण्या-5ष्टमहाप्रातिहार्यादिसंपदा चतु. स्त्रिंशदतिशयशोभया समग्रलोकालोकाखिलभावप्रत्यक्षकारिकेवलज्ञानलक्षम्या वा संयुतो मुहरिपार्श्वः श्रीमुहरिपार्श्वः, क्षपिता विनाशिता भवस्य संमारस्य नरकादिगतिरूप. स्य-नारकादिभवलक्षणसंसारसम्बन्धिनीति यावत् स्थितिः= वासो येन स क्षपितभवस्थितिः, स चासौ श्रीमुहरिपार्श्व: अपितमहरिपार्श्वस्तम् , क्षपितभवस्थितिश्रीमुहरिपाच प्रणम्य'