________________
द्वारम् | स्वोपज्ञ हेमन्तप्रभाणिसमलकृतोत्तरपडिसत्ता [ ६३ विक्कियमीसे अजए, काऊए तेउपम्हासु । (उद्गीतिः) सम्मदुगेग असते, सेसदरिमणदुगचउअणाण सिआ ॥६६४ । मिच्छ असंतम्मि सिआ, सम्मत्तस्स णियमा-ऽणमिस्साणं । णवरि सिमा मिस्सस्स अ-सत्ताऽजयतेउपम्हासु ॥६६॥ अणिगअसंते सेमति-अणाण णियमा तिदंसणाण सिआ। सम्मअसंते ऽगणिरय-तिरिच्छि-भवणतिगदेवेसु ।।६६६॥ मिस्सस्स सिआ-ऽणाण ण, मिस्सस्सेवं धुवा उ सम्मरस । दुदरिसणाण ण अणिगअ-संते णियमा-ऽपणतिअणणं ॥६६७।। अप्पज्जत्तेसु च उसु, पणिदितिरिणरपणिं दियतसेसु। (गीतिः) सम्वेगक्खविगलपण-कायतिअण्णाणमिन्छ अमणेसु ॥६६८।। मिस्सस्स सिआ सम्मअ-संते सम्मस्स मीम असइ धुवा । (गीतिः) मोहाणोघव तिणर-दुपणिदितसपणमणवयेसु तहा ॥६६९॥ कायुरललोहणयणियरसुक्कभविसण्णिगेसु आहारे । (गीतिः) णवरि णरीहस्सछगे, धुवा पुमस्संतलोहबिण लोहे ॥६७०॥ पणऽणुत्तरेसु सम्मअ-संते दंसणछगस्स नियमाऽत्थि । सम्मस्स सिआ मिस्सअ-संते णियमा-ऽमिच्छाणं ॥६७१।। सम्मस्स सिआ मिच्छ अ-संते णियमा-ऽणचउगमिस्साणं । अणिगअसंते दंसण-तिगस्स व धुवाऽण्णतिअणाणं ॥६७२॥ ओघव्व उरलमीसे, कम्मेऽणाहारगे दरिसणाणं । (गीतिः) मिच्छअसइ मिस्सस्स उ, णियमा सेसाण सेसिगासंते ॥६७३॥