SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वारम् ] स्वोपज्ञ-हेमन्तप्रमाणिसमलङ्कृतोत्तरपडिसत्ता [ ६१ चउसजलणाण सिआ, पुरिसअसंते ऽण तिजुअवीसाए। (गीतिः) णियमा मोहाणेवं, हस्सछगस्स णवरं पुमम्स सिआ ॥६४४। णिरयदुगेग असते, णि अमा-ऽसत्तेयरस्स वाऽसि । (गीतिः तिरिएगादमगाओ, एगअसंते धुवा-ऽण्णदसगस्स ॥६४५।। तह णिरयदुगस्स सिआ ऽण्णाण गरदुगा इगअसंते । (उद्गीतिः) णियमिया विउविगारस-गाहारगसगजिणाण वाऽण्णेसिं ॥६४६॥ सुन्दुगिग असंते णियमाऽ गाहारगसगाण वाऽण्णेसिं । (गीतिः) णियमाऽण्णाण पणिदिय-तसतिगसुहगाइतिगइगअसंते ॥६४७॥ विउद्यमगिगामइ धुवा-ऽऽहारमविउवदसाण वाऽण्णेसि । णियमा छण्हाहारग-सगिगअसंते सिऽण्णेसि ॥६४८॥ वा-ऽणाण जिण असंते. वणरदुगपणिदिजिणतसतिगाणं । (गीतिः) सुहगाएजजसाण-डण्णगासंतेऽस्थि णियमओऽणसिं ॥६४६॥ ओघव्य असत्ताए, सव्वह मणिकरिसोऽज्ज चरमाणं । गयवेए असाए, केवलजुगले तहा सम्मे ॥६५॥ खहआणाहारेसु, ओघव्य दुवे प्रणीअणी आणं । तम्हा एगअयंते, पडिवखस्सऽण्णह दससु णो ॥६५१॥ ओघव्य अणाहारे, उच्चस्स छसु गयवे अपमुहासु । णियमा णीअस्सुच्च अ-संते अण्णह ण णीअस्स ॥६५२।। दरिसणावरणाणं, गवण्ह तिरदुपणिदियतसेसु । तिमणवयणकायेसु', उरलावेआकसाएसु ॥६५३।।
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy