________________
॥६१६॥
५८] मुनिश्री वीरशेखर विजयरचिते सत्ताविहाणे [सन्निकर्षसङ्काणच्च विभंगे, मोहाणं एगमोहसंतेऽत्थि । चउआउजिणाहारग-सगाण वाऽत्थि नियमाऽण्णेसि ॥६१४ ॥ अण्णाणदुगव्व णिरय-सुराउआहारसत्तगजिणाणं सेसाण अणव्व णवरि, जिणस्स तिरियाउसंते जो ॥६१५॥ पज्जणरव्वऽखिलाणं संजमसम्मेसु णवरि णियमाऽत्थि । सुरदुगविउवसगाणं, अचरमखयपयडि संतम्मि सपरपहाणे सव्वह णिरयदुगस्सऽत्थि थीणगिद्धिव्व । अणमिच्छमीस संते, होह सठाणव्व मोहाणं ।। ६१७।। सम्मे व राउस्सा ऽऽउसठाणव्वा ऽऽउसंते उ । ( उद्गीतिः ) सामाइ अछेएस, थीणद्धितिगअडवीसमोहाणं ॥६१८॥ आउतिग- णिरयदुग- तिरि- एगारसगाण संजमव्व भवे । (गीतिः) सेसाण चरमलोहव्व णवरि तिरिया उगस्स ण जिणसः ॥ ६१९ ।। परिहारे व सुराउजिणाऽऽहारसगाण मोहइगसंते । (गीतिः ) मोहाण सठाणव्व उ, णियमा - ऽण्णेसिं पुमव्व सेसाणं ॥ ६२० ॥ मोहिगसंते देसे, तेउपउमवेअगेसु मोहाणं । ( गीति:) सट्टाणव्वाउग जिण आहारसगाण व नियमाणे सिं ॥ ६२१|| संजणव्वण्णेसिं परमण्णयरा उपयडि संतम्मि ।
·
आऊण सठाणन्त्रण, जुगवं तिरियाउतित्थाणं ॥ ६२२ ॥ सुहमे मोहिगसंते, सुराउआहारसत्तगजिणाणं I
वा मोहसठाणन्व उ, णियमा सेसाण होइ परं ॥ ६२३ ॥