SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५६ ] मुनिश्रीवोरशेखरविजयरचिते सत्ताविहाणे । सन्निकर्ष मोहाणं विउवदुगे, भवे सठाणच मोहइगसंते । होइ सिआ-ऽऽउ-जिणा-ऽऽहारसत्तगाण णियमाऽणे सिं ॥५६४॥ सेसाण पुमव्व णवरि, तिरियाउजिणाण ण जुगवं सत्ता (गीतिः) आउसठाणव्वा-ऽऽउग-सइ मिच्छस्म तिरियाउसइ णियमा॥५९५॥ दंमणसत्तगसंते, आहारदुगे भवे सठाणव्व । मोहाण वा सुराउग-जिणाण होइ णियमा-ऽण्णेमि ॥५९६॥ दसणसगतित्याण व, सुराउसंतम्मि णियमओऽण्णेसि । जिणसंते दंसणसग-देवाऊणं व णियमओऽण्णेसि ॥५६७॥(गीतिः) सेसिंगसंतम्मि सिआ, दंसणसत्तगसुरारतित्थाणं । सत्ता णेया णियमा, सेसछचत्ताहियसयस्स ॥५९८॥ मोहाण सठाणव्य उ, संजलणतिवेअहस्सछगसंते । वेअकसायेसु सिआ, सोलसथीणद्विअधुवसत्ताणं ।।५९६॥ (गीति:) णियमा-ऽण्णेसिं सोलस-थीद्धितिगाइसेसमोहाणं । (गीतिः) णिरयतिरिसुराऊण वि, ओघव्वऽण्णाण चरमलोहव्व ॥६००॥ णवरि ण जिणसंते तिरियाउस्स सठाणगव्य णामाणं । (गीतिः) जामिगसंते णियमा, गराउसंतम्मि गरदुगुच्चाणं ॥६०१॥ णियमुच्चस्स उ सुरदुग-विउवाहारसगसंतकम्मेऽस्थि । णियमुच्चगोअसंते, मणुयदुगस्स हवए सत्ता ॥६०२॥ पणविग्घणवावरणिग-संतेऽवेअअकसायअहखाए मोहणिहासोलस-थीणद्वितिगाइतित्थाणं ॥६०३॥
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy