________________
३८ ]
मुनिश्रीवोरशेखरविजयरचिते सत्ताविहाणे अन्तर
मग्गणास माहारसत्तगस्स गुरुसत्तंतर देसूणाद्धपुग्गलपरावतमाणं भवदि,एयस्संतकम्माण प्रदो पहिगकालस्स ससारे अणवट्ठाणादो, सत्ताकालम्स पुण प्रपत्तसम्म पडुच्च गुरुकायट्ठिदिमत्ततणावो य । ___ गरमग्गणातिगे पाहारगसत्तगस्स गुरुसत्तरं पुवकोडिपुत्त. माणं भवदि, जुगलिगमवे बंधाभावेण णूतणसत्ता अलाहादो, असत्ताकालस्स उ जुगलधम्मिगभवे वि लाहादो।
देवोह-सुक्कलेसामग्गणादुगे सम्मत्त-मोसा-ऽणताणुबंधिचदुः गाण गुरुसत्तरं देसूणेगतीससागरोवमाई, गवमगेविज्जगसुरंपडुच्च य्येव सत्तरलाहादु, प्रसत्ताकालस्स उण खइअसम्सदिट्टि गुत्तरसुरमासिज्ज तेत्तीससागरोधमाज मावादु ।
कायजोग-पोरालियकायजोगमग्गणादुगे सम्मत्त-मीसाऽऽहा•गसत्तगाण गुरुसत्तरं अंतमुहुत्तं भवदि, सण्णीण य्येव प थुयं. तरलाहे सदि जोगपरावत्तित्तणेणाहियंतरकालस्स प्रसंभवादु, असत्ताकालम्स पुरण तदसंतकम्मिगेगिदियजीवं समासिज्ज गुरुकायद्विदिलाहादो।
थीवेवमग्गणाअ तिरियास्स गणपुंसगवेप्रमग्गणाप्रणिरयाउ. तिरियाऊरण जहष्णसत्तंतरमंतमुहत्तं भोदि, तदो गुणस असंभवादो. असत्ताकालस्स उण मग्गरणाजहण्णकाटिदित्तो समयमत्तस्स लाहादु । एवमेव पत्थय मग्गणादुगे वि प्रणंताणबंधिचदुगस्स जहण्णसत्तंतरं पि अन्तमुहुत्तं भवति । ____वेदमग्गणातिगे वि गराउम्स जहण्णसत्तेतरस्स जहण्णासत्ता. कानस्स य अंतमुहुत्तमिदे वि ण तुल्लदा, पसगे खुडगभवदुतिभाग. रूवत्तणादो, दोसु य जहण्णाउपज्जत्तभवदुतिमागत्तणादो। एवं थोवेदपुवेदमग्गणादुगे सुराउस्स पुवेदमग्गमा तिरियाउस्स वि । एवमण्णत्थ वि । एवमेव अपय्यत्तचिनिया-ऽपज्जत्ततसकाय.