SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ऽन्तरद्वारे] स्वोपज्ञ-हेमन्तप्रभाणिसमलङ्कृतोत्तरपडिसत्ता [३१ पाहण्णेण सजोगिकेलि पडुच्च मग्गणावढाणकालस्स तहत्तणादो । सेसप्रघादिधुवसत्तागपयडीण सडसट्रीम दुविहो वि प्रसत्ता. कालो समयो भवदि, मग्गणाचरमसमये अजोगिकेवलि चरमसमये य्येव तल्लाहादो। सेसमग्गणाण चेव सादिसंतत्तणादु सादिसंतभगगदो चेव असत्ताकालो होदि । स य जहुत्तमाणो सामित्तादिविसेसादो विष्णेयो ॥२६१-४०२।. ॥ अथ पञ्चममन्तरद्वारम । इदाणिमंतरदारमेगजीवासिदं णिरूविज्जदिसत्ता अणरहिअधुव-सत्तातित्थाण अतरं त्थि (गीतिः) इगतीसाअ लहुगुरुअ सत्ताकालोऽस्थि लहुगुरु कमसो ।।४०३।। णथि चउअणूणाणं, धुवसत्ताणंतरं असत्ताए । लहुगुरुसत्ताकालो, कमा लहुगुरुं दुतीसाए ॥४०४ । मव्वणिरय अणणत्तर-सुरेसु सत्ताअ सम्ममीसाणं । ओघव्व अतरं लहु-मंतमुहुत्तं अण ण भवे ॥४०॥ सेसाण अंतरं णो, छह वि गुरुमृणजे?कायठिई । णवरं देवे हवए, देसूणा एगतीसुदही ॥४०६॥ तिरिये अंतमुहूत्तं, लहुं अणाण गुरुमणपल्लतिगं । ओपन सोलसण्हं, दुहा भवे णस्थि सेसाणं ॥४०७।। तिपणिदियतिरियेसु तिरिव्व सव्वाण णवरि जेट्टठिई । सम्मदुगम्मूणा गुरु-मंतमुहुत्तं चउदसण्हं ॥४०८॥ समयो लहुं परतिगे, आहारसगस्स पुवकोडिपुहुत्तं । (सकीर्णम्) जेढ सत्तरमहं, दुहा पणिदितिरियव्व णऽण्णेसि ।।४०६॥
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy