________________
द्वारम् ] स्वोपज्ञ-हेमन्तप्रभाणि समलकृतोत्तरपर्याडसत्ता [ १५
सेमाण मुहुत्तंतो, गुरू उण णिरयसुरा उतित्थाणं । अब्भहिया सत्त भवे, सहस्सवासा णराउम्स २९६।। विवाहाम्गमत्तग-णारगदेवदुगसम्ममीसाणं । पल्लामंखियभागो, सेसाणं जेट्टकार्याठई ॥२६७॥ उरले मव्याण लहू, समयो जेट्ठो दुआउतित्थाणं । भिन्नमुहत्तं गुरुभू-भवठिइतसो गराउस्म । २६८॥ सेमाणं जेठिई, घाईगं सम्ममीमवज्जा । निरियतिगथावरायव-दुगमाहारचउजाईणं ॥२६९॥ मिनमुहुत्तं दुविहो, उरालमीमम्मि मनवणाए । सेसाण लहू ममयो, भिन्नमुहुत्तं गुरू यो ॥३००।। सम्मम्मीसाहाग्ग-मत्तगपयडीण विउवमीसम्मि । समयो लहू गुरू उण, भिन्नमुहत्तं दुहा- गणेसि ।३०१ ।
आहारमीसजोगे, समयोऽस्थि लहू सुर उतिस्थाणं । जेट्ठी भिन्न हुत्तं, दुविहो वि हवेज्ज सेसाणं ॥३०२।। कम्माणाहारेसु, समयो सव्वाण होअइ जहण्णो । णिरयसुराऊण गुरू, दो समया तिणि सेसाण ॥३०३॥ गवरं मिन्नमुहुतं, सिमणाहारे गुरू मुणेययो । पणणवइ अघाईणं, जेसि मामी अजोगी वि ॥३०४।। तिरिणिरयाऊण लहू, मिनमुहुत्तं हवेज्ज इत्थीए । समयो सेसाण गुरू, देवाउगसम्ममीसाणं ॥३०५।।