________________
१० ] मुनिश्रीवीरशेखर विजय रचिते सत्ताविहाणे साद्यादिद्वा० माइप्रणाइधुवियरा, अणाण सत्ता अणाइधुवअधुवा । धुवसंताणऽण्णेसि, सेसाणं साइअधुवाऽस्थि ॥२५॥ साइधुवा.ऽस्थि असत्ता, धुवसत्ताण अणचउगवजाणं । णेया बत्तीसाए, अण्णाणं साइधुवअधुवा ॥२५॥ सत्ता ओघव्य भवे, अचक्खुभवियेसु णवरि णत्थि धुवा । (गीतिः भविये धुवसत्ताणं, चउहा दुअणाणअजयमिच्छेसु ॥२५५|| अभवम्मि अणाइधुवा, हवेज्ज पंचमु वि अधुव पत्ताणं । ' सप्पाउग्गाण दुहा, सव्वेमिं अस्थि सेमासु ॥२५६ । निदरिसणमोहचउप्रण-सुराउआहारसत्तगजिणाणं । (गीतिः) गयवेए अकमाए, तिहा असत्ता-ऽस्थि माइधुवअधुवा ॥२५७।। मम्मे होइ तिहा चउ-अणाउआहारसत्तगजिणाणं । (गीतिः) आउद्गाहारगसग-मिणाण खइए तिहा अणाहारे ।।२५८॥ घाइणिश्यतिरिणरसुर-तिगविउवाहारसत्तगाण तहा । चउ बाइजिणायवथावरदुगसाहारणुच्चाणं ॥२५९।। सेसाण पंचसु वि साइधुवा केवलदुगेऽस्थि सव्वेसि । सप्पाउन्गाणं खलु, सेसासु साइअधुवाऽत्थि ॥२६०॥
(हे.च.) "साइ०" इच्चाइगाहाटगं सुगमं । तत्थ प्रोहदो एगाअ गाहाअ सत्ताअ अण्णा असत्ताम ति गाहादुगेण णिरूविदं । पाएसत्तो गाहादुगेण संताप गाहाचउक्केण प्रसत्ताअ ति गाहा. छक्केण प्ररूविदं । विसंजोजिआणताणुबधीण पुणो पादसंभवेण मणताणुबंधिचउक्कस्स सत्ताअ साइत्तं संभवदि । ण पुरण सेसधुव. सत्ताकाण छठवीसोत्तरसयपयडोण तेसि सत्तुच्छेदे पादप्रभवर्णण पुण