________________
२६ ]
तृतीयं परिशिष्टम [सतास्वामित्वम् णिरयाउतित्थरहियं, छचत्त अहियसयमस्थि भवणतिगे। (गीतिः) तह चउगुणेसु वि णवरि, सयमाहारचउगस्स बीअगुणे ॥१६॥ णिरयतिरियाउगूणा, गेविज तेसु आणयाईसु । छायालसयं एवं, तुरिए पढमाइतिगुणेसु ॥२०॥ पणयालीसजु असयं, तित्थूणाऽणुत्तरेसु तुरिअगुणे । आहारदुगे छ8, तिरिणिरयाऊ विणा छचत्तसयं ॥२१॥ ओघव्व गरपणिदिय तसवियेसु सयला गुणा तेर । दुमणवयणकायउरल-सुक्काहारेसु पढमा-ऽस्थि ॥२२॥ दुमणवयणयण अणयण-सण्णीसु हवेज वारसगुणाऽजा । दस लोहे चउ विउवा-ऽजएसु चउ छ व कुलेसासु ॥२३ । वारसयं तेरसयं, जा पुमथीसु नवमे कमाऽजाई । पणचउतिजुअसयं जा, कोहाइतिगे कमा णवमे ॥२४॥ णाणतिगे ओहिम्मि य, नव अजयाई उ वेअगे चउरो । केवलदुगे दुवेऽता-ऽजा दो तिण्णि व अणाणतिगे ॥२५॥ होह सठाणं देसे, सुहमे सासाणमीसमिच्छेसु । अहखाए चरमचऊ, सत्तऽज्जा तेउपउमासु ॥२६॥ णवरं तित्थयरं विण, . सगचत्तालीससंजुयसयं तु । गुणठाणम्मि य पढमे, तीसु पसत्थासु लेसासु ॥२७॥ एगिदिविगलभूदग-वणेसु विण तित्थणारगसुराऊ । पणयालसयं बीए, णराउआहारचउगूणा ॥२८ ।