SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उदयस्वामित्वम् । द्वितीयं परिशिष्टम् । २३ सम्माईसु असम्म, ओघव्य ण वा पणंतसंघयणा । खइए देसे विण तिरि-गहआउज्जोअणी आणि ॥६|| ओघन्य उवसमे अड, अजयाई णवरि चउसु सम्मृणा । अजए ण तिअणपुव्वी, आहारदुगं वि य छठे ९० । सणिम्मि विण जिणायव-थावरसुहमचउजाइसाहारं । तेरससयं णवसयं, मिच्छे सम्माइचउवज्जं ॥१॥ सासाणे छसयं विण, मिच्छापज्जणिरयाणपुव्वीहिं । ओघव अस्थि दससु, मिस्साईसु गुणठाणेसु ॥९२।। अमणे जिणुच्चविउव ढगआहारदुगसम्ममीणा । अठुत्तग्सयमोहे, मिच्छे वि ण णरतिगं पणसयं वा ॥९३।। सासाणे णवई विण, थीणद्धिणरतिगमिच्छमोहाणि । परघाऊसासायव सरखगइदुगसुहमतिगाणि ॥९४॥ ओघव्य आणपुची, विण आहारे भवे अणाहारे ।(गीतिः) कम्मच णवरि ओघन्य अजोगिम्मिति उदयसामित्तं ॥६५।। उदयव्वुदीरणाए, सव्वह ओघव्य उण विसेसो वि । मुणिवीरसेहरथ', मह णदयुदीरणं वीरं ॥६६।। सिरिपेममूरिगुरुवर-रज्जे भूवा गहिंदुणह (२०१९) वासे । वीरां-ऽकमयजिणद्दे (२४८९), जावालपुरे समत्तमिमं ॥९७॥ इति श्राचार्यश्रीविजयवीरशेखरसूरिरचितम् उदयस्वामित्वं समाप्तग
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy