SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उदयस्वामित्वम् ] द्वितीयं परिशिष्टम् [ १६ ओघव्व जाव सगुणं, परमणुपुवि विणा सयं सम्मे । वहावये कुज्जा, ओहे मिच्छे य विगलजुआ ॥ ४९ ॥ ओघव्व कायजोगे, पढमा तेरस गुणा अणाणदुगे । अजा दो तिणि वणव, तिणाणओहीसु अजयाई || ५०|| सत्त खलु पमत्ताई, चउत्थणाणम्मि केवल दुगम्मि । दो चरमगुणा समइत्र- छेएसु चउपमत्ताई ॥ ५१ ॥ सट्टाणं खलु देसे, सुहमे सासाणमीसमिच्छेसु । चत्तारि अहक्खाये, चरमा ऽज्जा य चउरो अजए । ५२ ।। बार अचक्खुद रिसणे, पढमा भवियम्मि सव्वगुणठाणा | पढममभविये चउरो, अजयाई वेअगे गेया ॥ ५३ ॥ | ओराले विउबग आहारऽणुपुव्विदुगअपज्जूणा नवजुत्तसयं मिच्छे, छसयं सम्माइ तगहीणो ॥ ५४ ॥ मिच्छचउजाइआ यव-साहारणथावर दुगुणा माणे सगणवई चउ णवई मी से समसणहीणा ॥ ५५ | | ( उद्गीतिः ) मीमं विणा ससम्मा, सम्मे ओघव्व सेसगुणणवगे । वरि पमत्ते आहारदुगाभावाउ गुणसयरी ॥५६॥ थीणद्वितिवि उबग सरायवाहारखगड आणुदुगं परघूमासा मीसं विणऽगुणवई उरलमीसे सम्मजिणणा मिच्छे, मिच्छापज्जत्तसुहुमसाहारं विण सासणे दुणवई, सम्मजुआ सम्मगे गुणासीई || ५८|| (गीतिः) 1 1 1 119011 1
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy