________________
प्रथमं परिशिष्टम्
[ मूलगाथाद्यांशाः
३४०
गाथाद्यांशाः गाथाङ्काः गाथाद्यांशाः गाथाङ्का गिरयदुगे तस्स अडसु, ३४१ तह णिरयदुगस्स सिमा, ६४६ णिरयपढमणिरयेसु, २७५ ताउ कमाऽहियऽहिययर० २३२ गिरयपढमाइतिरिणरय० २०७ तिप्राण धुवा अणिग० ६७८ णिरयव्व णवरि णियमा० ४१५ तिण रेसु मुहत्तंतो, गिरयसुराऊण लहू, २६३ तित्थसंतम्मि सिना, ६९६ णिरयसुराऊरण वि वा, ५६३ तित्थस्स मुहुत्तंतो, णिरयसुराऊरण सिपा, ४८४ तित्थस्स लहुभवठिई, णिरयसुराऊहिन्तो, ६६१ तित्थस्स सुहासु खणो, गिरयाउगस्स अयरा, ३२२ तित्थाहारगसत्तग० २३७ णिरयाउजिणारण लहू, ३३० तिदरिसणमोहचउप्रण. २५७ गिरयाउस्स तिप्रयरा० ३३२ तिदरिसणाण तिरितिगे, २५२ गिरयाउस्स सुहासु, ३२६ तिपणिदियतिरियेसु, ४३१ णिरये पढमाइणिरय० १६८ तिपणिदियतिरियेसु, ४०८ णीप्रप्रसत्ताप्रसिप्रा, ७२७ तिमणुयदुपणिदियतस० णीप्रस्स उच्चसंते, ४८६ तिरिचउगे देसजई २४५ गुणा तेत्तीसुदही, ३९४ तिरिणिरयाऊण लहू, ३०५ णेया प्रजोगिता, २३४ तिरितिपदितिरियणर० ६६० णेया इहत्तरपयडि० १६१ तिरिमणुयाऊण सयल० २७३ णेया बासीईए,
२३६ तिरियणराउगसंते ४६४ यो गुरुकाठिई, ३६६ तिरियव्व सजोग्गाणं, ३५० यो गुरुकाठिई, ३६७ तिरियाउअसइ परदुग० ७६१
तिरियाउअसंते णो, ७३८ तइअस्सेगप्रसंते,
६३१ तिरियाउगस्स णो पर० ७७७ तसतिगसहगाऽऽइज्जग० ७२० तिरियाउतेरणाम० ५७८ तह पाहारगसत्तग० ६०४ तिरियाउस्स अयरसय० ३७०