________________
1
७६ ] मुनिश्रोवोरशेखर विजय रचिते सत्ताविहाणे [सन्निकर्षद्वारम णियमा होड़ विउब्वे - गारसगमणुस्सदुगअसंतम्मि । सम्मत्तमीसणारग- सुराउगाणं असत्ता ॥७९४।। अन्थि णरदुगासंते, णियमा मरणुयाउउच्चगोआणं उच्चासने णियमा, तेवीसाए विण णरदुगं । ७६५॥ चत्ताघातिरियिगा -- रसगासंते धुवा अणाहारे । ( गीतिः ) वण्णेवर दरिसण सग-तिआउगणिरयदुगण वाऽण्णेसिं । । ७९६ ।। साणच हवेज्जा, ससजाईण खलु सेसिगासंते 1 ओघव्व सण्णियासो, हवेज्ज सेसअसजाईण ।।७९७ ।।
(हे. चू. " पण० " इच्चाइ बोधालीसाहियतिमय गाहा सामिनादिविसेसेण सयमेव मणिदव्वा ॥ ४५६-७९७ । अह भंगविचयद्वारं मणिज्जदि
इति
आचार्यविजय श्री वीरशेखर सूरिरचितं सत्ताविहाणं
(सत्ताविधानं)
तत्थ
स्वोपज्ञ हेमन्तप्रभाचूर्णिसमालङ्कृता
पर्याडिसत्ता
"
(उत्तरप्रकृतिसत्ता) पूर्वाधः समाप्तः
उ