________________
द्वारम् ] स्वोपज्ञ - हेमन्तप्रभा
चूर्णिसमलङ्कृतोत्तरपयडिसत्ता [ ७१
सुरदुगविक्किय सगेहिं
I
धुवसत्तातिरिया उवि - रोहोऽत्थि सुरदुगविउवसगासइ, जिणस्स णियमा असत्ताऽत्थि ||७४४ || कायुग्लाहारेसु सन्जोग्गाणोघन्व णवरि विष्णेयो । सुरद्गविउवसगाणं, धुवसत्ताहिं सह विरोहो ||७४५|| मिच्छ्रचउअणरहि अधुव-सत्ताण णराउणा सह विरोहो । णरदुगउच्चेहिं धुव मत्तातिरिया उगाण भवे ॥७४६ ॥ सुरदुगविउवसगासड़, जिणस्स णियमा णराउगासह वि । उरले जिणस्स नियमा, तह तिरियणराउगविगेहो ||७४७|| मिच्छाणासंते णर- सुदुगवेउव्वसत्तगुच्चाणं ण उरलमी से कम्मे, मोहसठाणव्व वा ऽण्णेसि ||७४८ || वा-सिं सम्मदुगअ णराउआहारसगजिणा संते । (गीतिः) वरिकमा णरतिदुगा-णच्चस्स य ण तिरिया उगासंते ||७४९|| चत्ताघाइतिरियिगा- रसगासह ण णरतिगसुरदुगाणं | ( गीतिः) विउवसगुच्चाण सिआऽऽहारसगजिणाण नियमओ ऽण्णे सिं ॥ ७५० ।। मिच्छाणाणाउ अधुव-सत्ताण सिआ णराउगासंते । (गीतिः) आउसठाणव्व धुवा, जिणस्स मीसे ण एगवण्णाए ।।७५१ ॥ निरयदुगासह नियमा डण्णिगसम्म उगदुगाण वाऽण्णेसिं । णरसुरदुगविउवसगअसंते णामाण खलु सठाणव्व ॥ ७५२ ( गीतिः) धुवघाइपञ्चचत्ता - तिरियाऊणं ण नियमओऽण्णेसि । (गोतिः) व तिरिणराऊच्चाणं, णवगे उच्चस्स णरदुगव्व व से । । ७५३ ।।