SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ द्वारम् । स्वापज्ञ-हेमन्तप्रमाणिसमलङमृतोत्तरपयसित्ता [६६ होई जरदुगासंते, णियमा-ऽण्णेसि सिआऽण्णसव्वाणं । णियमा पणिंदितसतिग सुहगाइज्जजसिगासंते ॥७२४॥ वा-ऽण्णाणाहारगसग-तित्थअसंते-ऽण्णणामिगासंते । वा सायियरणगउग-उच्चाणऽत्थि णियमाऽण्णेसि ॥७२५॥ सम्मदुगति आउविउवि-गारसगाहारसगजिणाण भवे । णियमा उच्च असंते, तेत्तीसाहियसयस्स सिआ ॥७२६॥ णीअअसत्ताअ सिआ, दुविज्जणरतिगपणिदियजिणाणं । तमतिगसुहगाऽऽइज्जग-जमउच्चाण णियमाऽसि ॥७२७।। सव्वणिरयदेवेसु स-जाईण सठाणगविगासंते । वाऽण्णाण णवरि मिच्छा-ऽसते तिरियाउगस्स धुवा ॥७२८॥ तुरिआईसु इगमए, दुइआईसु णिरयेसु भवतिगे । सम्मगमीसअसंते, आहारगसत्तगस्स धुवा ॥७२६।। सट्टाणव्व तिरिक्खे, पणिदियतिरियतिगे सजाईणं । वा-ऽण्णाण णवरिणियमा-ऽऽउदुगस्स उ मिच्छगासंते ।।७३०।। मिच्छाणासंते णो, विउवेगारसगणरदुगुच्चाणं । ण विउविगारसगणरदु-गुच्चासंतेऽणमिच्छाणं ॥७३१।। सम्मत्तमीसणारग-सुराउगाण णियमा गराउस्स ।(गीतिः). मणुयदुगुच्चासंते, णियमा उच्चस्स गरदुगासंते ॥७३२॥ गरदुगमुच्चासंते, विण णामाण णियमा गराउस्स । वेउव्वेगारसगा-ऽसंते दुपणिदितिरियेसु ॥७३३।।
SR No.022667
Book TitleSattavihanam
Original Sutra AuthorN/A
AuthorVirshekharsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1991
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy