________________
द्वारम् ] स्वोपज्ञ-हेमन्तप्रमाणिसमलङ्कृतोत्तरपयडिसत्ता [ ६७ होइ ण देवदुगविउव-सगाण वाऽऽहारसत्तगजिणाणं । सुरदुगिगासंते-ऽणिग-आहारगसगजिणाण धुवा ॥७०४॥ तिरियेगारसगस्स ण, णिरयदुगविउवसगाण होइ सिआ। (गीतिः) तित्थाहारसगविउव दसगाण णियमिगअसइ विउवसगा ॥७०५॥ तिरियेगारसगम्स ण, आहारगमत्तगा इगासंते । (गीतिः) छण्हऽस्थि तदियराणं, णियमाऽण्णेसिं सिआ जिणासंते ॥७.६॥ कायउरलदुगकम्मण-वेअतिगकसायचउगचक्खूसु । अणयणसण्णीसु तहा, आहारे एवमेव परं ॥७०७॥ ण तिरियिगारसगे णर-दुगस्स वाऽण्णत्थ तस्सिगासंते । तिरियेगारसगस्स ण, हवेज्ज णियमाऽण्णवीसाए ॥७०८॥ आहारद्गे ण भवे अवेअअकसायसम्मखइएसु । णियमियराण णिरयदुग तिरियेगारसगिगासंते ॥७०९॥ अवसेमाण मिश्रा जर-दुगस्स पंचिंदियव्य ओघव्व । आहारसगपणिदिय-सुहगाइजजसतसतिगजिणाणं||७१०॥(गीतिः) गरदुगपणिदितसतिग-सुहगाइज्जजसतित्थणामाणं । सेसेगाते वा. हवेज्ज णियमाऽण्णपयडीणं ॥७११॥ णामाण केवलदुगे, सठाणसणिकरिसो अवेभव्य । गवईएऽत्थि णिरयदुग-तिरियेगारसगवज्जाणं ॥७१२॥ दुअणाणाजयतिअसुह-लेसामिच्छेसु होइ तिरियव्व । परमाहारसगअसइ, व जिणस्स भवेऽण्ण असइ धुवा ॥७१३॥