SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ SOCIAL AND ECONOMIC CONDITIONS 395 for the finger ring fallen therein- the faces, that had their pupils (of the eyes) tremulous through natural bashfulness, pinioned on the faces of the other maidens standing hard by, that had words agreeable through feigned shrieks and had their mirror like cheeks blown through the sham embarrassing smile and had lines on the pate charming with the playful knitting of the brows." 'Gitagosthi' - A musical concert and 'Pānakeli' and Pānagosthi - a drinking revelry have been employed to cover the field of recreations. Gambling as a sport and pastime has been referred to at a number of places. 'अन्तककितवकौतुकाष्टापदम्" । 'क्वचित् कितवा इव लिखिताष्टापदसारफलकाः॥ 'चतुरंगद्यूतमिव सुनिरूपितत्रिकचतुष्करचनम्" 1. कदाचित्रीलपटावगुण्ठिताङ्गो लाङ्गलीव कालिन्दीजलवेणिकाः प्रत्यग्रमृगमदाङ्गरागमलिनवपुषो बहुलप्रदोषाभिसारिका सुदूरमाचकर्ष। कदाचिदुल्लसितकनकशृङ्गसुन्दरो मन्दराद्रिरिव क्षीरोदजलवीचिभिरागृहीतविविधशंखशुक्तिपुटाभिरवरोधपुरन्ध्रीभिरुपसृत्योपसृत्य सिच्यमानो जलक्रीडामकरोत्। कदाचिन्मुदितसुहृद्गणोपदिश्यमानमार्गो मृगांकमौलिरिव कैलासशिखरे मुखरशिखण्डिनि क्रीडागिरौ देवी समेतः सविभ्रमं बभ्राम। कदाचिन्मन्युगौरवादतिलंघितपादपतनविभ्रमाणां प्रेयसीनां प्रसादनं प्रति निष्प्रत्यश: प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु धारागृहेषु विसिनीपलाशस्त्रस्तरशायी मनसिशयसन्तापमत्यवाहयत्। कदाचिद्देव्या सार्धमारब्धस्पर्धः स्वपरिगृहीतानां गृहोद्यानवीरुधामकालकुसुमोद्गतिकारिणस्तांस्तान् दोहदयोगानदात्। कदाचित् धौतमृगमदाङ्गरागमनुरागजं स्वेदजलमजस्रमुज्झिहानं बहुमन्यमानः प्रतिकर्मसमाप्तिकाम्या कामिनीकुचकुम्भभित्तिष्वनेकभङ्गकुटिलाः पत्राङ्गुलीरकल्पयत्। कदाचित् क्रीडाद्यूतपराजितः पणितमप्रयच्छन् 'क्व गच्छसि' इति बद्धालीकभृकुटिभिर्विदग्धवनिताभिराकृष्य कृतविषमपादपतो बलादिव दत्तकपाटसंपुटेषु वासवेश्मसु सपत्नीसमक्षमेवाक्षिप्यत। कदाचिदीारुणप्रतिप्रमदाकटाक्षकर्बुरमुपरिक्षिप्तरक्तोत्पलपलाशमिव कापिशायनं स्वयमुत्क्षिप्तमाणिक्यचषकश्चन्द्रिकाप्रहासिषु प्रासादतलेषु प्रेमपरवशः प्रणयकुपिताः प्रेयसीः सानुनयमपाययत्। कदाचिद् वदनमण्डनादिभिर्विडम्बनाप्रकारैरुपहसनविदूषकानन्त:पुरिकाजनमहासयत्। कदाचिदङ्गनालोल इति मत्वा निपुणचित्रकारैश्चित्रपटेष्वारोप्य सादरमुपायनीकृतानि रूपातिशयशालिनीनामवनिपालकन्यकानां प्रतिबिम्बानि परित्यक्तान्यकर्मा दिवसमालोकयत्। कदाचित्स्वयमेव रागविशेषेषु संस्थाप्य समर्थितानि शृङ्गारप्रायरसानि स्वरचितसुभाषितानि स्वभावरक्तकण्ठया गाथकगोष्ठया पुनरुक्तमुपगीयमानान्यनुरागभावितमनाः शुश्राव। कदाचिदावेदितानिखिलनाट्यवेदोपनिषद्भिर्नर्तकोपाध्यायैरुपदर्शितानां नर्तकीनामक्षुण्णेन शास्त्रवर्मना कृतसूक्ष्मगुणदोषोपन्यासः पश्यल्लास्यविधिमासनवर्तिनो विदग्धराजलोकस्य मनांसि जहार। कदाचिद् भवनदीर्घिकाम्भसि प्रवृत्तनिर्भरक्रीडारसानामन्तःपुरविलासिनीनां पतिताङ्गुलीयकमुद्रान्वेषणादिना तेन तेन व्याजेन निमजय गृहीतजघनांशुको विभ्रमभूभङ्गसुभगललाटलेखानि व्याजवैलक्ष्यहासविकसितकपोलदर्पणान्यलीकाक्रोशपदहृद्यवाञ्चि समासनप्रतिप्रमदामुखप्रहितकृत्रिमत्रपातरलतारतारकान्यविरतदि-दृक्षारसो वीक्षामास मुखानि। Ibid. Vol. I pp. 73-76. 2. Ibid. Vol. I p. 117, Vol. III p. 37, Vol. III p. 50. Vol. III p. 148, Sm. ed. p. 324. 3. Ibid. Vol. II p. 198. 4. Ibid. Vol. II p. 208. 5. Ibid. Vol. III p. 10.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy