SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ DHANAPĀLA AS A PROSE WRITER 147 बल्लवहृदयानीव निर्दयमामथ्नतीभिर्गोपललनाभिः सर्वतः समाकुलैर्गोकुलैरधिष्ठितकक्षोपकण्ठां नगरसीमामलंघयम् ....... यत्र स्त्रीणामधरपल्लवेष्वधरताकुचतटेषु कठिनता, कुन्तलेषु कुटिलता, मध्येषु दरिद्रता, कटाक्षेषु कातरता, विनयातिक्रमो मानग्रहेषु निग्रहः प्रणयकलहेषु प्रार्थनाप्रणाम: पंचबाणलीलासु वंचनावतार: परमभूत्। यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमती धातूनां सोपसर्गत्वम्, इथूणां पीड़नम्, पक्षिणां दिव्यग्रहणम्, पदानां विग्रहः, तिमीनां गलग्रहः, गूढचतुर्थकानां पादाकृष्टयः कुकविकाव्येषु यतिभ्रंशदर्शनम्, उदधीनामपवृद्धिः, निधुवनक्रीडासु तर्जनताडनानि, द्विजातिक्रियाणां शाखोद्धरणम्..... वैशिषिकमते, द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव। of Dhanapāla where in the righteous reign of Meghavāhana has been fully illustrated through the exclusion of unrighteous tendencies on the part of the people. The figure Parisaṁkhyā is a borrowing from Dhanapāla who on his own part takes it from Bāņa. Description of Satyandhara takes its cue from that of Meghavāhana. तस्यां चैवंविधायां विधेयीकृतप्रकृतिः, प्रतापविनमदवनीपतिमकुटमणिवलभी विटंकसंचारितचरणनखकान्तिचन्द्रातपः करतलकलितकरवालमयूखतिमिराभिसरदाहवविजयलक्ष्मी लक्षितसौभाग्यः सेमरसागरमथनसंभृतेन सुधारसेनेव प्रतापदहनदनछन्ददह्यमानप्रतिभटविपिनजनित भसितराशिनेव निजभुजविटपिविनिर्गतकुसभुस्तवकेनेव परिपन्थिपंकजाकरसंकोचकौतुकसंचितेन चन्द्रमरीचिनिच्येनेव खड्ककालिन्दीसंजातेन फेनपटलेनेव पाण्डुरेण यशसा प्रकाशितदिगन्तः, दिशि दिशि निहितजयस्तम्भः कुमार इव शक्तिशकलितभूभृद्विग्रहः, शतमख इव सुमनसामेकान्तसेव्यः, सुमेरुरिव राजहंसलालितपादः,दुर्योधन इव कर्णानुकूलचरितः, चन्द्र इव कुवलयानन्दिकरप्रचारः, चण्डदीधितिरिव कमलाकरसुखायमानपादः पारिजात इव परिपूर्णर्थिजन मनोरथः, राजा राज्याश्रम गुरु: कुरुकुलघुरं घरः सत्यंधरो नामाभूत्। ___ तस्यां चाश्चर्यभूतायां नगर्यामवार्यभुजबलारातिकठिनकण्ठास्थिदलनदन्तुरकृपाणधारः,.... सार्वभौमो राजा मेघवाहनो नाम। यस्य चारम्भमभमिमतावाप्तिः पुसां विद्याधिगमः, पराक्रमं परिपन्थिपरिक्षयः, परहितनिरतिं जनानुरागः, प्रतापं दुराक्रमता, त्यागम् भोगावली, काव्यरसाभिज्ञतां कविसंग्रहतां, कल्यसंघतो कल्याणसंपत्तिः न्यायनेतृतां निजकृत्यानुल्लंघिलोकता, तत्त्वज्ञानिनां धर्मशास्त्रशुश्रूषा, दुरभिमानहीनतां मुनिजनपदप्रहृता, माननीयतां दानजलाद्रीकृतकरः परमधार्मितां परमेश्वरस्पर्धा, नीतिनिपुणतां निष्कण्टकतानिरक्षरं निरन्तरं निवेदयति। यश्च संगरश्रद्धालुरहितानामुन्नत्यानुतोषणप्रणत्यादानव्यसनी जनानामर्थितया प्रीयत न कृतार्थतया, कुशाग्रीयबुद्धिः कार्याणां , वैषम्येन जहर्ष न समतया, लक्ष्मीहताकर्षणलम्पटो दैवस्य वैमुख्यमाचकांक्षनाभिमुख्यम्,' 1. TM. VO. II pp. 257-258. 2. GCM.I p. 26. LL 3-5. 3. TM Vol.I pp. 67. LL. 3-4. p. 68. LL. 1-3. p. 69. L.1. 4. GCM I pp. 27-29. p. 27. LL.1-6. p. 28. L.4-5. 5. TM Vol. I pp. 58-64. L.4. L.4. ___ Ibid. Vol. I pp. 65-67. p. 65. LL.3-5. p. 66. LL.3-6. p. 67. L.1. '6. GCM I pp. 30-31. p. 30. LL. 6-8. p. 31. LL.1-3. 7. TM. Vol. I pp. 65-67. LL. 3-5.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy