SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 100 232. आ.पु. 18.9 233. मन्दो बुद्धिविहीनो निर्विज्ञानी च विषयलोलश्च । मानी मायी च तथा आलस्यश्चैव भेद्यश्च ॥ जैन दर्शन के परिप्रेक्ष्य में आदिपुराण निन्दा वञ्चनबहुलो धनधान्ये भवति तीव्रसंज्ञश्च । लक्षलमेतद् भणितं समासतो नीललेश्यस्य ॥ | 234. रुष्यति निन्दति अन्यं दुष्यति बहुशश्च शोकभयबहुलः । असूयति परिभवति परं प्रशंसति आत्मानं बहुश: ।। न च प्रत्येति परं स आत्मानमिव परमपि मन्यमानः । तुष्यति अभिष्टुवतो न च जानाति हानिवृद्धी वा ।। मरणं प्रार्थयते रणे ददाति सुबहुकमपि स्तूयमानस्तु । न गणयति कार्याकार्यं लक्षणमेतत्तु कापोतस्य । । 235. पंच. सं. 1.150; रा.वा. 4.22.10.239.29; जानाति कार्याकार्यं सेव्यमसेव्यं च सर्वसमदर्शी । दयादानरतश्च मृदुः लक्षणमेततु तेजसः ।। 236. पंच. सं., 1.151; गो.सा. ( जी. का.) गा. 510-511 238. आ.पु. 18.9 239. जै. सि.को. ( भा. 3) पृ. 434 - गो. सा. (जी. का.) गा. 512--514 त्यागी भद्रः सुकरः उद्युक्तकर्मा च क्षमते बहुकमपि । साधुगुरुपूजनरतो लक्षणमेततु पद्मस्य ।। रा.वा. 4.22.10; 239.31 37. आ.पु. 11.141; 20.231; पंच सं. 1.152; न च करोति पक्षपातं नापि च निदानं समश्च सर्वेषाम् ! न स्तः च रागद्वेषौ स्नेहीऽपि च शुक्ललेश्यस्य ।। गो.सा. (जी.का.) गा. 515 - गो.सा. (जी.का) गा. 516 240. स्था.सू. 2.2.45 241. (क) षट्पञ्चनवविधानामर्थानां जिनवरोपदिष्टानाम् । आज्ञया अधिगमेन च श्रद्धानं भवति सम्यक्त्वम् ॥ (ख) कर्म. ग्र. (भा. 4), स्वो. टी. पृ. 127; कर्म ग्र. संग्रह 165 गो.सा. (जी. का.) गा. 517 गो.सा. ( जी. का.) गा. 561 (दे.सू.) भा. 4 पृ. 103; पंच 242. (क) कर्म ग्र. (दे.सू.) भा. 4, गा. 13; वि.पृ. 134-137 243. शमाद् दर्शनमोहस्य सम्यक्त्वादानमादितः । जन्तोरनादिमिथ्यात्वकलङ्ककलि लात्मनः ॥ आ.पु., 9.117
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy