________________
100
232. आ.पु. 18.9
233. मन्दो बुद्धिविहीनो निर्विज्ञानी च विषयलोलश्च । मानी मायी च तथा आलस्यश्चैव भेद्यश्च ॥
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
निन्दा वञ्चनबहुलो धनधान्ये भवति तीव्रसंज्ञश्च । लक्षलमेतद् भणितं समासतो नीललेश्यस्य ॥ | 234. रुष्यति निन्दति अन्यं दुष्यति बहुशश्च शोकभयबहुलः । असूयति परिभवति परं प्रशंसति आत्मानं बहुश: ।।
न च प्रत्येति परं स आत्मानमिव परमपि मन्यमानः । तुष्यति अभिष्टुवतो न च जानाति हानिवृद्धी वा ।। मरणं प्रार्थयते रणे ददाति सुबहुकमपि स्तूयमानस्तु । न गणयति कार्याकार्यं लक्षणमेतत्तु कापोतस्य । । 235. पंच. सं. 1.150;
रा.वा. 4.22.10.239.29;
जानाति कार्याकार्यं सेव्यमसेव्यं च सर्वसमदर्शी । दयादानरतश्च मृदुः लक्षणमेततु तेजसः ।।
236. पंच. सं., 1.151;
गो.सा. ( जी. का.) गा. 510-511
238. आ.पु. 18.9
239. जै. सि.को. ( भा. 3) पृ. 434
- गो. सा. (जी. का.) गा. 512--514
त्यागी भद्रः सुकरः उद्युक्तकर्मा च क्षमते बहुकमपि । साधुगुरुपूजनरतो लक्षणमेततु पद्मस्य ।।
रा.वा. 4.22.10; 239.31
37. आ.पु. 11.141; 20.231;
पंच सं. 1.152;
न च करोति पक्षपातं नापि च निदानं समश्च सर्वेषाम् ! न स्तः च रागद्वेषौ स्नेहीऽपि च शुक्ललेश्यस्य ।।
गो.सा. (जी.का.) गा. 515
- गो.सा. (जी.का) गा. 516
240. स्था.सू. 2.2.45
241. (क) षट्पञ्चनवविधानामर्थानां जिनवरोपदिष्टानाम् । आज्ञया अधिगमेन च श्रद्धानं भवति सम्यक्त्वम् ॥ (ख) कर्म. ग्र. (भा. 4), स्वो. टी. पृ. 127; कर्म ग्र. संग्रह 165
गो.सा. (जी. का.) गा. 517
गो.सा. ( जी. का.) गा. 561
(दे.सू.) भा. 4 पृ. 103; पंच
242. (क) कर्म ग्र. (दे.सू.) भा. 4, गा. 13; वि.पृ. 134-137
243. शमाद् दर्शनमोहस्य सम्यक्त्वादानमादितः ।
जन्तोरनादिमिथ्यात्वकलङ्ककलि लात्मनः ॥
आ.पु., 9.117