________________
श्रीकेशरीकेवलिचरित्रम्-१० .
3. मोक्षश्रीममतारम्भः = मोक्ष३५. १क्ष्मीना ममतानो मारम
- मोक्षः एव श्रीः तस्याः (अव. पू.) ममता, तस्याः (ष.त.पु.)
आरम्भः (ष.त.पु.) = 3. समताभ्यासरङ्गभूः = समता३५ सन्यासनी रंगभूमि. (४)
समतायाः अभ्यासः (प.त.) - रङ्गस्य भूः (प.त.)
- समतभ्यासाय रङ्गभूः इव = (यतु.पु.) ४. संसारकारायाः = संसा२३५ ३६५ानामांथा.
संसार एव कारा = संसारकारा तस्याः संसारकारायाः ४ त्रुटत् कर्मदामा = त्रुटत् कर्म इति त्रुटत्कर्म त्रुटत्कर्म एव दाम
यस्य सः इति त्रुटत्कर्मदामा = तूटेवा भ३५ी हो२॥ वाणो. ५. गर्हणा = निन्दा
- क्षीणगर्हणः = क्षीणा गर्हणा यस्य सः इति क्षीणगर्हणः = नी.
નિંદા નાશ પામી છે. ८ भूपभयाक्रान्तः =भूपात् भयम् इति भूपभयम्
भूपभयाद् आक्रान्तः इति भूपभयाक्रान्तः २०11 (भयथा मायेतो १० कान्तार पल्वले = सनi मया पापोयियामi ११. पालिशालिनम् = पालि = पाण. ___ पालौ शालते इत्येवंशीलः-पालिशालिन्-तम् = ५ 3५२