________________
www
श्री सिंहश्रेष्ठिचरित्रम्
२०३ ५. अवक्रगुणपूरिता = *गुथी पूरित, अथवा स२५ भने
ગુણિયલ, ५. न वक्राः = अवक्राः अवक्राश्चामी गुणाश्च तैः पूरिता =
अथवा अवक्रा च गुणपूरिता च ६ वियदङ्कः = मोशनी लोगो. ६ वियतः अङ्क = वियदङ्कः ६ क्षोणिपालः = क्षोणिं पालयति इति क्षोणिपालः २% ६ कीर्तिकन्याकेलीषु = हीति३पी न्यानी 131मो विषे.
- कीर्तिः एव कन्या, तस्याः =
कीर्तिकन्यायाः केल्यः तासु. ८ महीभर्तुः = २%ने ११. भवन्मुखाम्भेजे = भवतः मुखम् इति भवन्मुखम् (षष्ठी त.)
- भवन्मुखम् एव अम्भोजम् इति - भवन्मुखाभोजम्, तस्मिन् = (म.पू.५.) मापना भुज३पी
કમળને વિષે ११. भ्रमरीकर्तुम् = (मम२॥ ३५.४२वाने भाटे. (च्चि प्रत्यय) १२ भूपभ्रूपल्लवकसंज्ञया = भूपस्य भ्रू : इति भूपभ्रूः
- पल्लवकं इव संज्ञा (उ.क.)=j५५४वी (8) संu-SA - भूप भ्रूवः पल्लवक संज्ञा इति भूपभ्रूपल्लवकसंज्ञा, तया २ानी
ભૃકુટિની કુંપળ જેવી કોમળ સંજ્ઞા વડે. १३ कृतिन् = विद्वान, पंडित १३ वासव = ईन्द्र, भूवासव = २00 = भुवः वासवः = भूवासवः
अथवा भुवि वासव इव इति ।