________________
२८८
अभ्यासः
सुलभचरित्राणि - २
(१) पौषधव्रतं कीदृशम् ?
(२) कासारपाल्यां स्थितं मित्रानन्दं दिव्यपुरुषः किं अकथयत्
?
(३) दिव्यपुरुषः कोऽस्ति स्म ? स मन्त्रिसहाय्यी किं अभूत् ?
(४) शुभ्रप्रभगुरोः समीपे प्रवज्यां कः प्रापत् ? स मृत्वा कुत्रागमत् ? (५) पुष्पपुरस्य भूपस्य नाम किं ?