________________
[ ३३ ] प्पसुयं, उववाइयं, रायपसेणियं, जोवाभिगमो, पएणवणा, महापरणवणा, पमायप्पमायं, नंदी, अणुप्रोगदाराई, देविंदत्थओ, तंदुलवेयालियं, चंदा. विज्झयं, सूरपएणत्ती,पोरिसिमण्डलं, मण्डलपवेसो, विज्जाचरणविणिच्छो ,गणिविज्जा, भाणविभत्ती, मरणविभत्ती, प्रायविसोही, वीयरागसुयं, संलेहणासुयं,विहारकप्पो, चरणविही, आउरपच्चक्खाणं, महापचक्खाणं, एवमाइ, से त्तं उक्कालियं । से किं तं कालियं ? कालियं अणेगविहं पएणतं, तंजहाउत्तरज्झयणाई, दसाओ, कप्पो, ववहारो, निसीहं, महानिसीहं, इसिभासियाई, जम्बूदीवपन्नत्ती, दीवसा गरपन्नत्ती, चंदपन्नत्ती, खुड्डिया विमाणपविभत्तोमहल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचलिया, विवाहचूलिया, अरुणोववाए, वरुणोववाए, गरुलोववाए, धरणोववाए, वेसमणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए, समुट्ठाणसुए, नागपरियावलियात्रो, निरयावलियारो कप्पियायो, कप्पवाडसियाश्रो, पुफियाओ, पुप्फचूलियाओ, वण्हीदसाओ, पासोविसभावणाणं, दिहिविसभावणाणं, सुमिण भावणणं महासुमिणभावणाणं, तेयग्गिनिसग्गाणं, एवमाइयाइंचउरासीइं पइन्नगसहस्साई