________________
वर्गोपनिषद्
नुष्ठानपरा भवतेति कृत्वाऽधिकनिजकमतिविकल्पितस्वच्छन्दबुद्धिमार्गमाख्यास्यन्ति ।
एवं च णं अग्गिदत्ता ! ते दुवीसवार्णिगा पब्भट्ठसावयधम्मगा छण्हं दरिसणाणं मज्झे एगमवि दरिसणमसद्दहंता सकप्पियं पहं पहावेमाणा असंखकालं जाव दुल्लहबोहियत्ताए कम्मं पकरिस्सति ।
अग्निदत्त ! एवञ्च ते द्वाविंशतिवणिजः श्रावकधर्मप्रभ्रष्टकाः, षण्णां दर्शनानां मध्य एकमपि दर्शनमश्रद्दधानाः स्वकल्पितं पथं प्रभावयन्तोऽसङ्ख्यकालं यावद् दुर्लभबोधकत्वाय कर्म प्रकरिष्यन्ति, अतिक्लिष्टदर्शनमोहनीयकर्मबन्धं कृत्वा तदुदयेनासङ्ख्यं कालं यावद् बोधिं न लप्स्यन्त इत्यर्थः ।
तत्थ णं अग्गिदत्ता ! सामिपरुवियस्स सुयस्स हीलणं भविस्स । तया णं सुयहीले समणाणं निग्गंथाणं नो उदए पूया सक्कारे सम्माणे भविस्सइ । अइदुक्करं धम्मपालणं भविस्सइ ।
धम्मं पा० ।
१. ग.च. छ ०णियगा० । २. ख.छ
-
—
४५
०त्ताक० । ३. क
—