________________
२६
वर्गचूलिका ___ तत्थ णं ते दुवीससोवागा तीसे णं जत्ताए आगमिस्संति । तए णं कामलया परिवायिया तेसिं सिढेि जाव इत्थीणं पुरओ सोयमूलं परिबायगधम्मं परूविस्सई-एवं खलु अम्हे सोयमूले धम्मे पन्नत्ते । से वि अ सोए दुविहे पन्नत्ते, तं जहा - दब्बसोए भावसोए अ, दव्वओ उदयमट्टियाए य भावओ दब्भेहि य मंतेहि य जपणं अम्हं किमवि असुइ भवइ, सव्वं मट्टियाहिं लिंपडज्जड । तओ सहोदएणं पक्खालिज्जर्ड । तते णं सो असुई सुई हवइ । एवं खलु सत्ता जलाभिसेयसत्ता परमपयं गच्छति ।
तत्र ते द्वाविंशतिश्वपाकास्तस्या यात्रायामागमिष्यन्ति । ततोऽनन्तरं सा कामलता परिव्राजिका तेषां श्रेष्ठीनां यावत् स्त्रीणां पुरतः शौचमूलं परिव्राजकधर्म प्ररूपयिष्यति । तद्यथा - एवम् - वक्ष्यमाणरीत्या, खलुः - वाक्यालङ्कारे, अस्माकं शौचमूलो धर्मः प्रज्ञप्तः । तदपि च शौचं द्विविधं प्रज्ञप्तम्, तद्यथा - द्रव्यशौचं १. क - सद्धिं । २. क - इत्थीपु० । ३. त - उदएय ।