________________
दसवेप्रालियसुत्तं
अज्झयण २
'समाइ पेहाइ परिव्वयन्तो
सिया मणो निस्सरई बहिद्धा। "न सा महं नो वि अहं पि तीसे"
इच्चेव ताओ विणएज रागं ॥४॥ पायावयाही, चय सोगमल्लं.
कामे कमाही, कमियं खु दुक्खं । छिन्दाहि दोसं, विणएज रागं,
.. एवं सुही होहिसि संपराए ॥ ५॥ पक्वन्दे जलियं जोइं धूमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ॥ ६ ॥ धिरत्थु तेऽजसोकामी जो तं जीवियकारणा । बंतं इच्छसि आवेउ ! सेयं ते मरणं भवे ॥ ७ ॥ अहं च भोगरायस्स तं च सि अन्धगवण्हिणा । मा कुले गन्धणा होमो, संजमं निहुप्रो चर ॥ ८॥ जह तं काहिसि भावं जा जा दिच्छसि नारित्रो । वायाविद्धब्ध हडो अट्ठियप्पा भविस्ससि ॥ ६ ॥ तीसे सो वयणं सोचा संजयाए सुभासिय । अंकुसेण जहा नागो धम्मे संपडिवाइप्रो ॥ १० ॥ एवं करेंति संबुद्धा पण्डिया पवियक्खणा । विणियट्टन्ति भोगेसु जहा से पुरिसुत्तमो ॥११॥ त्ति बेमि ॥
॥ बीयं सामण्णपुव्वयज्झयणं समत्तं ॥
१. समाए पेहाए । २. जसोकामी।