________________
दसवेलियसुत्तं
सुद्धपुढनीए न निसीए ससरक्खम्मि य असणे । पमजित्त निसीएज्जा आइत्ता जस्स उग्गहं ॥ ५ ॥ सीओदगं न सेवेज्जा सिलावुटुं हिमाणि य । उसिणोदगं तत्तफा सुयं पडिगाहेज्ज संजय ॥६॥ उदउ अपणो कार्य नेव पुंछे न संलिहे । समुप्पेह तहाभूयं नो गं संघट्टए मुखी ॥७॥ इंगालं अगणिं अचि अलायं वा सजोइयं । न उंजेज्जा न घट्टेज्जा नो गं निव्वावर मुणी ॥८॥ तालियंटे पत्तेरा साहाए विहुणेण वा । न वीज्जप्पणी कार्य बाहिरं वा वि पोग्गलं ॥ ६ ॥ तणरुकखं न छिंदेज्जा फलं मूलं व कस्सह । आमगं विविहं बीयं मणसा वि न पत्थर ॥ १० ॥ गहणेसु न चिट्ठेज्जा बीएसु हरिएसु वा । उदगंमि तहा निच्च उत्तिंगपणगेसु वा ॥ ११॥ तसे पाणे न हिंसेज्जा वाया दुव कम्मुणा । उवरओ सव्वभूएसु पासेज्ज विविहं जगं ॥१२॥
अज्झयण ८
सुहुमाई पेहाए जाई जाणित्तु संजए । दयाहिगारी भूपसु श्रास चिट्ट सएहि वा ॥ १३ ॥ कराई ऋटु हुमाई ? जाई पुच्छेज्ज संजए । इमाई ताई मेहावी आइक्खेज्ज वियक्खणे ॥ १४ ॥ सिहं पुष्पसुमं च पाणुसिंगं तहेव य । परागं बीधहरियं च अंडसुहुमं च अट्टमं ॥ १५ ॥ पवमेयाणि जाणित्ता सव्वभावेण संजए । अप्पमन्ते जए निच्च सव्विदियसमाहिए ॥ १६ ॥ धुवं च पडिलेहेज्जा जोगसा पायकम्बलं । सेज्जमुच्चारभूमिं च संथारं अदुवासणं ॥ १७ ॥