________________
१३८]
.
[श्रीउत्तराध्ययनसूत्र
रागस्स दोसस्स य संखएणं,
:: एगन्तसोक्त समुवेइ मोक्ख ॥२॥ तस्लेस मग्गो गुरुविद्धसेवा,
विवजणा ब लजणस्स दूरा। सज्झायएगन्तनिसेवण ,य,
. सुत्तत्थसंचिन्तणया धिई य । ३ ।। आहार मिच्छे मियमे रिज, ..
सहायमिच्छे निउणत्थबुद्धिं । . नियमिच्छेन्ज विवेगजोग्ग,
_ समाहिकामे समणे तवरसी ॥ ४ ॥ न वा लमेजा निउणं सहायं,
गुणाहियं वागुणओ समं वा। एगो दि पावाइ विवजयंतो,
विहरेजा कामेसु असजमाणो ।। ५ ॥ जहा य अंडप्पभवा बलागा,
अण्डं बलागप्पभवं जहा य । पमेव मोहाययणं खु तराहा,..
__ मोहं च तण्हाययणं वयन्ति ॥ ६॥ रागो य दोसो वि य कम्मवीय,
कम्मं च मोहप्पभवं वयन्ति । कम्मं च जाइमरणस्स सूलं, .
. दुक्ख च जाईमरणं चयन्ति ।। ७ ॥ दुक्ख हय जस्स न होइ तराहा। .:....
___मोहो हओ जस्स न होइ तरहा । ..णिवेसणा । २. अणावरती