________________
दसवेलियसुत्तं
॥
जत्थ पुप्फाई बीयाई विप्पइरणाई कोट्टए । गोवलितं उल्लं दहूणं परिवजए ॥ २१ ॥ . एलगं दागं साणं वच्छगं वावि कोट्टए । उल्लंघिया न पविसे विउहिता व संजय || २२ असंसतं पलोएजा नाइदूरावलोयए । उप्फुल्लं न विनिज्झाए नियट्टिज्ज श्रयंपिरो ॥ २३ ॥ भूमिं न गच्छेज्जा गोयरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता मियं भूमिं परक्कमे ॥ २४ ॥ तत्थेव पडिले हिज्जा भूमिभागं वियक्खण । सिणाणस्स य वच्चस्स संलोगं परिवज्जए ॥ २५ ॥ दगमट्टियआयाणे बीयाणि हरियाणि य । परिवजन्तो चिट्ठेज्जा सध्विन्दियसमाहिए ॥ २६ ॥ तत्थ से चिट्टमाणस्स श्राहरे पाणभोयणं ।
कप्पियं न गेरिहज्जा, पडिगाहेज कपियं ॥ २७ ॥ श्राहरन्ती सिया तत्थ परिसाडेज भोयणं । दिन्तियं पडियाइक्खे न मे कप्पइ तारिसं ॥ २८ ॥ संमद्दणी पणासि बीयाणि हरियाणि य । श्रसंजमकरिं नच्चा तारिसं परिवज्जए ॥ २९ ॥ सह निक्खिवित्ताणं सचित्तं घट्टियाणि य । तहेव समणट्टाए उदगं संपगोलिया ॥ ३० ॥ ग्रोगाहइत्ता चलइत्ता ग्राहरे पाणभोयणं । दिन्तियं पडिया इक्खे न मे कप्पइ तारिसं ।। ३१ ।।
अज्झयण ५-१
पुरेकम्मे हत्थेण दव्वीप भायणेण वा । दिन्तियं पडिय इक्खे न मे कप्पइ तारिसं ॥ ३२ ॥ एवं उदउल्ले ससिणिद्धे ससरक्खे मट्टियाऊ से । हरियाले हिङ्गुलुए मणेोसिला जणे लोणे ।। ३३ ।।
१५