________________
श्री उत्तराध्ययन सूत्रे ]
जहा पोमं जले जायं, जोवलिप्पइ वारिणा ।
एवं अलितो कामेहिं तं वयं वूम माहं ॥ २७ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंत्तं हित्थेसु तं वयं वूम माहणं ॥ २८ ॥ जहित्ता पुग्वसंजोगं, नाइसंगे य बन्धवे । जो न सज्जइ ऐप, तं वयं बूम माहणं ॥ २९ ॥ पसुबन्धा सव्ववेया य, जटुं च पावकम्मुणा । न तं तायन्ति दुस्सील, कम्माणि बलवन्ति हि ॥ ३० ॥ न वि मुण्डिए समणो, न ओंकारेश् बम्भणो । न मुणी रणवासेणं, कुसचीरेण न तावसो ॥ ३१ ॥ समयाए समणो होइ बम्भचेरेण बम्भणो । नाउ मुगी होइ, तत्रेण होइ तावसो ॥ ३२ ॥ कम्मुणा बम्भणो होइ, कम्मुण! होइ खत्तिओ । वइम्सो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ॥ ३३ ॥ एरै पाउकरे बुद्धे, जेहिं होई सिगायो । सव्वकम्मविधिमुक्क, तं वयं बूम माहणं ॥ ३४ ॥ एवं गुणसमा उत्ता, जे भवन्ति दिउत्तमा । ते समत्था उ उद्धत्तुं परमप्पाणमेव य ३५ ॥ एवं तु संसए छिन्ने, विजयघोसे य माहणे । समुदाय तो तं तु, जयघोसं महामुणिं ॥ ३६ ॥ तुट्ठेय विजयघोसे, इणमुदाहु कथंजली | माहणचं जहाभूयं, सुठु मे उचदंसियं ॥ ३७ ॥ तुम्भे जइया जन्नाणं तुम्मे वेयविऊ विऊ । जो संगविऊ तुम्भे, तुब्भे धम्माण पारगा ॥ ३८ ॥
१. भोगेसु । २ - ६ । ३, पाउकरा धम्मा । ४. संजाणंती ।
•
[ १०६