________________
श्रीउत्तराध्ययन सूत्र ]
भवतराहा लया वुत्ता, भीमा भीमफलोदया । तंमुद्धिच्चा जहानायं विहरामि जहासुहं ॥ ४८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ हमो । अन्ना वि संसओ मज्झं, तं मे कहसु गोयमा ॥ ४९ ॥ संपज लिया घोरा, अग्गी चिट्ठइ गोयमा ! 'जे डदन्ति सरीरत्था, कहं विज्झाविया तुमे ? ॥ ५० ॥ महामेहपसूयाओ, गिज्झ वारिजलुत्तमं । सिंचामि सययं तेउ, सित्ता नो व डहन्ति मे ॥ ५१ ॥ अग्गी य इइ के वृत्ता ? केसीगोयममब्बवी । के सिमेवं बुवन्तं तु गोयमो इणमब्बवी ।। ५२ ।। कसाया श्रग्गिणो वृत्ता, सुयसीलतवो जलं । सुयधाराभिहया सन्ता, भिन्ना हुन डहन्ति मे ।। ५३ ।। साहु गोयम पन्ना ते ! छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्भं, तं मे कहसु गोयमा ! ॥ ५४ ॥ अयं साहसिश्रो भीमो, दुट्टस्सो परिधावई । जसि गोयम ! आरूढो, कहं तेण न ही रसि ? ।। ५५ ।। पधावन्तं निगिरहामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥ ५६ ॥ आसे यह के बुत्ते ? केसी गोयममब्बवी । के सिमेवं बुवंत तु, गोयमो इणमब्ववी ॥ ५७ ॥ मणो साहसिओ भीमो, दुट्ठस्सो परिधावइ । तं धम्मं तु निगिरहामि, धम्मसिक्खाइ कन्थगं ।। ५७ ।। साहु गोयम ! पन्ना ते, छिन्नो मे संसश्रो इमो । अन्नो वि संसओ मज्झ, तं मे कहसु गोयमा ॥ ५९ ॥
a
१. तमुच्छित्ता । २. जा डहेति । ३. देहं ।
[ १०१