________________
श्रीउत्तराध्ययनसूत्र
अहीवेगन्तदिट्टीए, चरित्ते पुत्त ! दुक्करे । जवा लोहमा चेव, चावेयवा सुदुक्करं ।। ३८ ।। जहा अग्गिसिहा दित्ता, पाउ होइ सुदुक्करा । तहा दुकरं करेउ जे, तारुरणे समणत्तणं ॥३९ ।। जहा दुक्ख भरेउं जे, होइ वायरस कोत्थलो। तहा दुक्ख करेउं जे, कीवेणं समणत्तणं ॥ ४० ॥ जहा तुलाए तोलेउ, दुकरो मन्दरो गिरो। तहा निहुयनीसंकं, दुक्करं समणत्तणं ।। ४१ ।। जहा भुयाहिं तरिउं, दुक्करं रयणायरो। तहा अणुवसन्तेणं, दुक्करं दमसागरो॥४२॥ भुंज माणुस्सए भोगे, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया! पच्छा धम्मं चरिस्ससि ॥४३॥ सो बेह अम्मापियरो, एवमेयं जहा फुडं। इह लोए निप्पिवासस्स, नस्थि किंचिवि दुक्करं ॥ ४४ ॥ सारीरमाणसा चेव, वेयणाओ अनन्तसो। मए सोढाओ भीमाओ, असई दुक्खभयाणि य ॥४५॥ जरामरणकन्तारे, चाउरन्ते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि य ॥ ४६॥ जह इहं अगणी उरहो, एत्तोऽणन्तगुणो तहिं । नरएसु वेयणा उराहा, अस्साया वेइया मए ॥४७॥. जहा इहं इभ सीयं, एत्तोऽणन्तगुणे तहिं । नरएसु वेयणा सीया अस्साया वेइया मए । ४८ ॥ कन्दन्तो कंदुकुम्भीसु, उड्डपाओ अहोसिरे। हुयासणे जलन्तम्मि, पक्कपुवो अणन्तसो ॥ ४६॥
१. वितऽम्मापियरो।