________________
श्रीउत्तराध्ययनसूत्र
माणुसत्ते असारंमि, वाहीरोगाण आलए। जरामरणघथम्मि, खपि न रमामहं ॥ १४ ॥ जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसन्ति जन्तुणो ॥ १५ ॥ खेत्तं वत्थु हिरण्यं च, पुत्तदारं च बन्धवा । चइत्ताणं इमं देहं, गन्तव्यमवसस्स मे ॥ १६॥ जहा किम्पागफलाणं, परिणामो न सुन्दरो। एवं भुत्ताण भोगाणं, परिणामो न सुन्दरो ॥ १७ ॥ प्रद्धाणं जो महंतं तु, अप्पाहेओ पवजा । गच्छन्तो सो दुही होइ, छुड़ातराहाए पीडिओ ॥ १८॥ एवं धम्म अकाऊ, जो गच्छह परं भवं । गच्छन्तो सो दुही होइ, वाहीरोगेहिं पीडिभो ॥ १६ ॥ श्रद्धाणं जो महंतं तु, सपाहेओ पवजह । गच्छन्तो सो सुही होइ, छुहातहाविवजिओ ॥ २० ॥ एवं धम्मं पिकाऊणं, जो गच्छह परं भवं । गच्छन्तो सो सुही होइ, अप्पकम्मे अवेयणे ॥ २१ ॥ जहा गेहे पलित्तम्मि, तस्ल गेहस्स जो पहू। सारभण्डाणि नीणेइ, असारं अवउज्झइ ॥ २२ ॥ एवं लोए पलित्तरित, जराए मरणेण य । अप्पाणं तारइस्सामि, तुम्भेहि अणुमन्निरो ।। २३ ॥ सं बिन्तम्मापियरो, सामरणं पुत्त ! दुञ्चरं । गुणाणं तु सहस्साई, धारेयब्वाई "भिक्खुणा ॥ २४ ॥ समया सव्वभूएसु, सत्तुमित्तेसु वा जगे। पाणाइवायविरई, जावजीवाप दुकरं ॥ २५॥
१. भिक्खुणो।