________________
श्रीउत्तराध्ययनसूत्र ]
एए नरिन्दवसभा, निफ्खन्ता जिणसासणे । पुते रज्जे ठवेऊणं, सामराणे पज्जुवट्टिया ॥ ४७ ॥ सोवीररायवसभो, चरत्ताणं मुणी चरे । उदायो पव्वइश्रो, पत्तो गइमगुत्तरं ॥ ४८ ॥ तव कासिया वि, सेश्रो सच्चपरक्कमे । कामभोगे परिचज, पहणे कम्ममहावणं ॥ ४६ ॥ तहेव विजओ राया, अंण्ट्टाकित्ति पव्वए । रजं तु गुणसमिद्ध, पयहित्तु महाजसो ॥ ५० ॥ तहेवुग्गं तवं किच्चा, अव्वक्खित्तेरा चेयसा । महम्बलो रायरिसी, श्रदाय सिरसो सिरिं ॥ ५१ ॥ ...कहं धीरो अहेऊहिं, उम्मत्तो व महिं चरे ? एए विसेसमादाय, सूरा दढपरक्कमा ॥ ५२ ॥ श्रच्चन्तनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरन्तेगे, तरिस्सन्ति प्रणागया ॥ ५३ ॥ कहिं धीरे अहेऊहिं अत्तारों परियावसे । सव्वसंगविनिम्मुक्के, सिद्धे भवइ नीरए ॥ ५४ ॥ त्ति बेमि ॥ ॥ संजइज्जं समत्तं ॥ १८ ॥
[ ७३
॥ मियापुत्तीयं एगूणवीस इमं समत्तं ॥
सुग्गीवे नयरे रम्मे, काणणुजा एसोहिए । राया बलभद्दत्ति, मिया तस्सग्गमा हिसी ॥ १ ॥ तेसिं पुत्त बलसिरी, मियापुते ति विस्सुए । अम्मा पिऊण दइए, जुवराया दमीसरे ॥ २ ॥
१. अणट्ठा० । २. श्रद्दाय सिरसा सिरं । ३. सव्वा, एसा । ४. श्रद्दायं ।
3